Advertisements
Advertisements
प्रश्न
कोष्ठकेभ्यः शुद्धम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत-
सुरेशः आपणं गच्छति ______ च मित्रेण सह क्रीडिष्यति।
विकल्प
अपि
अपरम्
उत्तर
सुरेशः आपणं गच्छति अपि च मित्रेण सह क्रीडिष्यति।
APPEARS IN
संबंधित प्रश्न
उपसर्गान संयुज्य पदरचनां कुरुत-
- दुर्दशा (______ + ______)
- दुर्बुद्धिः (दु + र्बुद्धिः)
- दुर्जनः (______ + ______)
- दुराचरीः (दु + राचरीः)
उचितैः उपसर्गयुक्तैः पदैः रिक्तस्थानानि पूरयत-
लोकस्य ______ एव श्रेयस्करम्। (सम् + रक्षणम्)
अधोलिखितेषु वाक्येषु अव्ययपदानि प्रयुक्तानि तत्पदं चित्वा यथास्थानं लिखत-
यत्र-यत्र धूमः तत्र-तत्र अग्निः संभाव्यते।
अधोलिखितेषु वाक्येषु अव्ययपदानि प्रयुक्तानि तत्पदं चित्वा यथास्थानं लिखत-
शीघ्रं कार्यं समापय अन्यथा विलम्बः भविष्यति।
अधोलिखितेषु वाक्येषु अव्ययपदानि प्रयुक्तानि तत्पदं चित्वा यथास्थानं लिखत-
ईषत् हसित्वा सः तस्य उपहासं कृतवान्।
अधोलिखितेषु वाक्येषु अव्ययपदानि प्रयुक्तानि तत्पदं चित्वा यथास्थानं लिखत-
सः मुहुर्मुहुः किम् पश्यति?
निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-
भवान् ______ आगतः?
निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-
______ सोमवासरः अस्ति।
कोष्ठके प्रदत्तधातुषु क्त्वाप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत-
सीता गीतायै पुस्तकं ____ गच्छति।
कोष्ठके प्रदत्तधातुषु क्त्वाप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत-
श्रोतारः कथा ______ प्रसन्नाः भवन्ति। (श्रु)
अधुना एतानि वाक्यानि पठन्तु-
नर्तितुम् – ______ + _______
अधः पदत्तानि वाक्यानि ध्यानेन पठन्तु-
- गच्छन् बालकः अपतत्। (गम् + शतृ)
- रुदन्तम् बालकं रोदनस्य कारणं पृच्छा। (रुद + शतृ)
- कथां कथयता कथावाचकेन अद्य का कथा श्राविता? (कत् + शतृ + तृतीया विभक्ति)
- हसतः बालकस्य नाम किम् अस्ति? (हस् + शतृ + षष्ठी)
अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-
भोजनं ______ (पच् + शतृ) सूदाय शाकानि प्रयच्छ।
अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-
वृद्धः ______ बालिकायै आशीर्वचनानि कथयति।
उदाहरणानुसारं पूर्वक्रियायां शतृ / शानच् प्रत्यय-प्रयोगेण वाक्यानि पुनः लिखत-
यथा- शिशुः चलति, सः रोदिति-चलन्, शिशुः रोदिति।
याचकः याचते। सः एकं गृहं गच्छति।
यथा- याचमानः याचक: एकं गृहं गच्छति।
मोहन: दु:खं सहते। सः ईश्वरं प्रार्थयति।
अधोलिखितवाक्येभ्यः क्तिन्-प्रत्ययुक्तान् शब्दान् आदाय उदाहरणानुसारं प्रकृति-प्रत्यय-विभागं कुरुत-
रामायणम् वाल्मीकेः कृते अस्ति | कृतिः | कृ | क्तिन् |
रम्याः बुद्धिः अत्युत्तमा | ______ | ______ | ______ |
अधोलिखितवाक्येषु सुचितपदेन रिक्तस्थानपूर्ति कुरुत-
गीतासुशीलायाः मध्ये गीता ______।
मयट् प्रत्यययुक्तानि पदानि आदाय प्रकृति-प्रत्यय-विभागं कुरुत-
सौन्दर्यमयी कलिका उद्याने शोभते।- ______
प्रदत्तवाक्येषु लिङ्गपरिवर्तनं कृत्वा वाक्यानि पुनः लिखत-
चतुरा बालिका सम्माननीया। ______
प्रदत्तवाक्येषु लिङ्गपरिवर्तनं कृत्वा वाक्यानि पुनः लिखत-
सभायाम् अनेक विद्वांसः आगच्छन्।- ______