हिंदी

अधोलिखितेषु वाक्येषु अव्ययपदानि प्रयुक्तानि तत्पदं चित्वा यथास्थानं लिखत- सः मुहुर्मुहुः किम् पश्यति? - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितेषु वाक्येषु अव्ययपदानि प्रयुक्तानि तत्पदं चित्वा यथास्थानं लिखत-

सः मुहुर्मुहुः किम् पश्यति?

एक शब्द/वाक्यांश उत्तर

उत्तर

किम्।

shaalaa.com
उपसर्गाव्ययप्रत्यया:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 8: उपसर्गाव्ययप्रत्ययाः - अभ्यासः 2 [पृष्ठ ९७]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
अध्याय 8 उपसर्गाव्ययप्रत्ययाः
अभ्यासः 2 | Q 2. ix. | पृष्ठ ९७

संबंधित प्रश्न

उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-

बीजात् वृक्षः ______। (उद् + भू, लुट)


उचितैः उपसर्गयुक्तैः पदैः रिक्तस्थानानि पूरयत-

तव एतावत् ______ यत् मम ______ करोषि ।(दुस् + साहसम्, अप + मानम्)


निम्नलिखितानाम् अव्ययानम् रिक्तस्थानेषु प्रयोगं कुरुत-

 ______ मम गृहे उत्सवः आसीत्।


निम्नलिखितानाम् अव्ययानम् रिक्तस्थानेषु प्रयोगं कुरुत-

त्वम् किं ______ गच्छसि?


अधोलिखितेषु वाक्येषु अव्ययपदानि प्रयुक्तानि तत्पदं चित्वा यथास्थानं लिखत-

अहम् त्वाम् भूयोभूयः नमामि।


कोष्ठके प्रदत्तधातुषु क्त्वाप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत-

सा कथां ______ श्रावयति। (लिख)


कोष्ठके प्रदत्तधातुषु क्त्वाप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत-

 श्रोतारः कथा ______ प्रसन्नाः भवन्ति।  (श्रु)


कोष्ठके प्रदत्तधातुषु क्त्वाप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत-

बालाः ______ आगच्छन्ति। (धाव)


समुचितप्रत्यय-प्रयोगेण वाक्यानि पूरयत-

छात्रः कक्षायाम् ______ (उत्थाय / उत्थात्वा) प्रश्नं पृच्छति। शिक्षकः उत्तरम ______ (प्रदात्वा / प्रदीय) तं संतोषयति। छात्रः उत्तरं ______ (ज्ञात्वा/ज्ञाय) प्रसन्नः भवति। सन्तुष्टः ______ (भूत्वा / भवित्वा) पाठम् च सम्यक् ______ (अवगत्वा / अवगत्य) मृहं गच्छति।


अधुना एतानि वाक्यानि पठन्तु भेदं चावगच्छन्तु-

  प्रणम्य प्रतयः
प्रणम्य ______ ______

अधुना एतानि वाक्यानि पठन्तु-

नर्तितुम् – ______ + _______


अधः पदत्तानि वाक्यानि ध्यानेन पठन्तु-

  1. गच्छन् बालकः अपतत्। (गम् + शतृ)
  2. रुदन्तम् बालकं रोदनस्य कारणं पृच्छा। (रुद + शतृ)
  3. कथां कथयता कथावाचकेन अद्य का कथा श्राविता? (कत् + शतृ + तृतीया विभक्ति)
  4. हसतः बालकस्य नाम किम् अस्ति? (हस् + शतृ + षष्ठी)

अधोलिखितानि वाक्यानि पठित्वा अधुना एतत्सर्वम् प्रयोगेण जानीमः

यथा- (गम् + शतृ) गच्छन्त्या बालिकया फलं खाद्यते।

मार्गं ______ (प्रच्छ् + शतृ) पथिकैः छायायां विश्राम्यते।


अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-

सज्जनानां मैत्री क्रमेण ______ भवति। 


उदाहरणानुसारं पूर्वक्रियायां शतृ / शानच् प्रत्यय-प्रयोगेण वाक्यानि पुनः लिखत-

यथा- शिशुः चलति, सः रोदिति-चलन्, शिशुः रोदिति।
याचकः याचते। सः एकं गृहं गच्छति।
यथा- याचमानः याचक: एकं गृहं गच्छति।

सैनिक: युद्धक्षेत्रे प्रहरति। सः शत्रु मारयति।


समुचितशब्द (✓) इति चिह्नन चिह्नी कुरुत, प्रदत्तस्थाने च लिखत-

______ मधुः खादति। 


समुचितशब्द (✓) इति चिह्नन चिह्नी कुरुत, प्रदत्तस्थाने च लिखत-

______ स्वरूपस्य गर्वः न करणीयः।


समुचितशब्द (✓) इति चिह्नन चिह्नी कुरुत, प्रदत्तस्थाने च लिखत-

______ कविकालिदासेन अभिज्ञानशाकुन्तलं नाम नाटकं रचितम्। 


प्रदत्तवाक्येषु लिङ्गपरिवर्तनं कृत्वा वाक्यानि पुनः लिखत-

बुद्धिमान् बालः पुरस्कारं लभते। ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×