हिंदी

उदाहरणानुसारं पूर्वक्रियायां शतृ / शानच् प्रत्यय-प्रयोगेण वाक्यानि पुनः लिखत-सैनिक: युद्धक्षेत्रे प्रहरति। सः शत्रु मारयति। - Sanskrit

Advertisements
Advertisements

प्रश्न

उदाहरणानुसारं पूर्वक्रियायां शतृ / शानच् प्रत्यय-प्रयोगेण वाक्यानि पुनः लिखत-

यथा- शिशुः चलति, सः रोदिति-चलन्, शिशुः रोदिति।
याचकः याचते। सः एकं गृहं गच्छति।
यथा- याचमानः याचक: एकं गृहं गच्छति।

सैनिक: युद्धक्षेत्रे प्रहरति। सः शत्रु मारयति।

एक पंक्ति में उत्तर

उत्तर

प्रहरन् सैनिकः युद्धक्षेत्रे शत्रु मारयति।

shaalaa.com
उपसर्गाव्ययप्रत्यया:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 8: उपसर्गाव्ययप्रत्ययाः - अभ्यासः 5 [पृष्ठ १०४]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
अध्याय 8 उपसर्गाव्ययप्रत्ययाः
अभ्यासः 5 | Q 2. iii. | पृष्ठ १०४

संबंधित प्रश्न

उपसर्गान संयुज्य पदरचनां कुरुत-

  1. विशेषः (वि + शेषः)
  2. विकारः (______+______)
  3. विहारः (वि+हारः)
  4. विवादः (______+______)

उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-

छात्राः गुरौ आगते ______। (उत् + स्था, लोट)


उचितैः उपसर्गयुक्तैः पदैः रिक्तस्थानानि पूरयत-

कस्यापि अवगुणस्य ______ मा कुरुय। (उत् + लेखम्)


उचितैः उपसर्गयुक्तैः पदैः रिक्तस्थानानि पूरयत-

 ______ अपि ______ न करणीयः।   (निर + धनस्य, अप + मानः)


उचितैः उपसर्गयुक्तैः पदैः रिक्तस्थानानि पूरयत-

तव एतावत् ______ यत् मम ______ करोषि ।(दुस् + साहसम्, अप + मानम्)


निम्नलिखितानाम् अव्ययानम् रिक्तस्थानेषु प्रयोगं कुरुत-

______ प्रातः भ्रमणं कुर्यात्।


अधोलिखितेषु वाक्येषु अव्ययपदानि प्रयुक्तानि तत्पदं चित्वा यथास्थानं लिखत-

शीघ्रं कार्यं समापय अन्यथा विलम्बः भविष्यति।


कोष्ठके प्रदत्तधातुषु क्त्वाप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत-

प्रश्नस्य उत्तरं ______ छात्रः प्रसीदति।


कोष्ठके प्रदत्तधातुषु क्त्वाप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत-

सा कथां ______ श्रावयति। (लिख)


अधुना एतानि वाक्यानि पठन्तु-

क्रेतुम् – ______ + _______


अधः पदत्तानि वाक्यानि ध्यानेन पठन्तु-

  1. गच्छन् बालकः अपतत्। (गम् + शतृ)
  2. रुदन्तम् बालकं रोदनस्य कारणं पृच्छा। (रुद + शतृ)
  3. कथां कथयता कथावाचकेन अद्य का कथा श्राविता? (कत् + शतृ + तृतीया विभक्ति)
  4. हसतः बालकस्य नाम किम् अस्ति? (हस् + शतृ + षष्ठी)

अधोलिखितानि वाक्यानि पठित्वा अधुना एतत्सर्वम् प्रयोगेण जानीमः

यथा- (गम् + शतृ) गच्छन्त्या बालिकया फलं खाद्यते।

पिता ______ (हस् + शतृ) पुत्रं पठनाय कथयति।


अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-

जलं ______ छात्रेण कक्षायां स्थीयते। 


उदाहरणानुसारं पूर्वक्रियायां शतृ / शानच् प्रत्यय-प्रयोगेण वाक्यानि पुनः लिखत-

यथा- शिशुः चलति, सः रोदिति-चलन्, शिशुः रोदिति।
याचकः याचते। सः एकं गृहं गच्छति।
यथा- याचमानः याचक: एकं गृहं गच्छति।

उदाहरणानुसारं पूर्वक्रियायां शतृ / शानच् प्रत्यय-प्रयोगेण वाक्यानि पुनः लिखत-


अधोलिखितवाक्येभ्यः क्तिन्-प्रत्ययुक्तान् शब्दान् आदाय उदाहरणानुसारं प्रकृति-प्रत्यय-विभागं कुरुत-

______ जगति शोभते। 


समुचितशब्द (✓) इति चिह्नन चिह्नी कुरुत, प्रदत्तस्थाने च लिखत-

______ स्वरूपस्य गर्वः न करणीयः।


अधोलिखितवाक्येषु सुचितपदेन रिक्तस्थानपूर्ति कुरुत-

अविनाशः स्वकार्ये ______।


अधोलिखितवाक्येषु सुचितपदेन रिक्तस्थानपूर्ति कुरुत-

 फलेषु आम्रफलम्  ______। 


मयट् प्रत्यययुक्तानि पदानि आदाय प्रकृति-प्रत्यय-विभागं कुरुत-

स्वर्णमयम् आभूषणं बहुमूल्यं भवति। - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×