Advertisements
Advertisements
प्रश्न
उचितैः उपसर्गयुक्तैः पदैः रिक्तस्थानानि पूरयत-
कस्यापि अवगुणस्य ______ मा कुरुय। (उत् + लेखम्)
उत्तर
कस्यापि अवगुणस्य उल्लेखं मा कुरुय। (उत् + लेखम्)
APPEARS IN
संबंधित प्रश्न
उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-
त्वं कक्षायां पाठं ध्यानेन ______। (अवगम, विधि.)
उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-
सेवकाः स्वामिनम् ______। (उप + से + लट)
उचितैः उपसर्गयुक्तैः पदैः रिक्तस्थानानि पूरयत-
एषः मार्गः अतीव ______। (दुर्ग + गमः)
निम्नलिखितानाम् अव्ययानम् रिक्तस्थानेषु प्रयोगं कुरुत-
______ प्रातः भ्रमणं कुर्यात्।
अधोलिखितेषु वाक्येषु अव्ययपदानि प्रयुक्तानि तत्पदं चित्वा यथास्थानं लिखत-
ईषत् हसित्वा सः तस्य उपहासं कृतवान्।
अधोलिखितेषु वाक्येषु अव्ययपदानि प्रयुक्तानि तत्पदं चित्वा यथास्थानं लिखत-
सः मुहुर्मुहुः किम् पश्यति?
कोष्ठकेभ्यः शुद्धम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत-
अहं श्वं भ्रमणाय ______ गमिष्यामि।
कोष्ठकेभ्यः शुद्धम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत-
सुरेशः आपणं गच्छति ______ च मित्रेण सह क्रीडिष्यति।
निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-
माता पुत्री च ______ नृत्यतः।
अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-
जलं ______ छात्रेण कक्षायां स्थीयते।
रामायणम् वाल्मीकेः कृते अस्ति | कृतिः | कृ | क्तिन् |
मनुष्यजन्मनः प्राप्तिः पुण्येन भवति | ______ | ______ | ______ |
अधोलिखितवाक्येभ्यः क्तिन्-प्रत्ययुक्तान् शब्दान् आदाय उदाहरणानुसारं प्रकृति-प्रत्यय-विभागं कुरुत-
रामायणम् वाल्मीकेः कृते अस्ति | कृतिः | कृ | क्तिन् |
वानरस्य दृष्टिः फलम् अस्ति | ______ | ______ | _____ |
अधोलिखितवाक्येभ्यः क्तिन्-प्रत्ययुक्तान् शब्दान् आदाय उदाहरणानुसारं प्रकृति-प्रत्यय-विभागं कुरुत-
______ जगति शोभते।
अधोलिखितवाक्येषु सुचितपदेन रिक्तस्थानपूर्ति कुरुत-
फलेषु आम्रफलम् ______।
अधोलिखितवाक्येषु सुचितपदेन रिक्तस्थानपूर्ति कुरुत-
गीतासुशीलायाः मध्ये गीता ______।
अधोलिखितवाक्येषु सुचितपदेन रिक्तस्थानपूर्ति कुरुत-
वृक्षेषु देवदारुवृक्षः ______।
मयट् प्रत्यययुक्तानि पदानि आदाय प्रकृति-प्रत्यय-विभागं कुरुत-
आनन्दमयं सुखमयम् च विद्यार्थिजीवनम् । –______
प्रदत्तवाक्येषु लिङ्गपरिवर्तनं कृत्वा वाक्यानि पुनः लिखत-
अस्य नाटकस्य नायकः कः अस्ति? ______
प्रदत्तवाक्येषु लिङ्गपरिवर्तनं कृत्वा वाक्यानि पुनः लिखत-
आचार्यः स्नेहेन पाठयति। ______
प्रदत्तवाक्येषु लिङ्गपरिवर्तनं कृत्वा वाक्यानि पुनः लिखत-
बुद्धिमान् बालः पुरस्कारं लभते। ______