Advertisements
Advertisements
प्रश्न
कोष्ठकेभ्यः शुद्धम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत-
अहं श्वं भ्रमणाय ______ गमिष्यामि।
विकल्प
विना
ध्रुवम्
उत्तर
अहं श्वं भ्रमणाय ध्रुवम् गमिष्यामि।
APPEARS IN
संबंधित प्रश्न
उपसर्गान संयुज्य पदरचनां कुरुत-
- दुर्दशा (______ + ______)
- दुर्बुद्धिः (दु + र्बुद्धिः)
- दुर्जनः (______ + ______)
- दुराचरीः (दु + राचरीः)
उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-
कृषकाः क्षेत्रात् ______। (आ + गम्, लङ)
उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-
आद्याहं शीतं न ______। (अनु + भू, लट्)
निम्नलिखितानाम् अव्ययानम् रिक्तस्थानेषु प्रयोगं कुरुत-
______ निर्णयः न करणीयः।
अधोलिखितेषु वाक्येषु अव्ययपदानि प्रयुक्तानि तत्पदं चित्वा यथास्थानं लिखत-
यत्र-यत्र धूमः तत्र-तत्र अग्निः संभाव्यते।
कोष्ठकेभ्यः शुद्धम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत-
विद्यालयम् ______ उद्यानमस्ति।
कोष्ठकेभ्यः शुद्धम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत-
______ वद।
कोष्ठके प्रदत्तधातुषु क्त्वाप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत-
रामः रावणं ______ सीतां प्राप्नोत्।
अधुना एतानि वाक्यानि पठन्तु भेदं चावगच्छन्तु-
प्रणम्य | प्रतयः | |
प्रणम्य | ______ | ______ |
अधुना एतानि वाक्यानि पठन्तु भेदं चावगच्छन्तु-
प्रणम्य | प्रतयः | |
प्रणम्य | ______ | _____ |
अधुना एतानि वाक्यानि पठन्तु-
पातुम् – ______ + _______
अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-
जलं ______ छात्रेण कक्षायां स्थीयते।
अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-
सज्जनानां मैत्री क्रमेण ______ भवति।
अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-
शीतेन ______ वानरं खगाः गृहनिर्माणाय अकथयन्।
अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-
वृद्धः ______ बालिकायै आशीर्वचनानि कथयति।
उदाहरणानुसारं पूर्वक्रियायां शतृ / शानच् प्रत्यय-प्रयोगेण वाक्यानि पुनः लिखत-
यथा- शिशुः चलति, सः रोदिति-चलन्, शिशुः रोदिति।
याचकः याचते। सः एकं गृहं गच्छति।
यथा- याचमानः याचक: एकं गृहं गच्छति।
बालिका दुग्धं पिबति। सा प्रसन्ना भवति।
विशेषण-विशेष्य पदानि योजयत-
धनिना | राजानम् |
गुणिने | राज्ञि |
रथिनम् | पुरूषेण |
बलिनि | शासकम् |
दण्डिनम् | नृपाय |
अधोलिखितवाक्येषु सुचितपदेन रिक्तस्थानपूर्ति कुरुत-
फलेषु आम्रफलम् ______।
मयट् प्रत्यययुक्तानि पदानि आदाय प्रकृति-प्रत्यय-विभागं कुरुत-
आनन्दमयं सुखमयम् च विद्यार्थिजीवनम् । –______
प्रदत्तवाक्येषु लिङ्गपरिवर्तनं कृत्वा वाक्यानि पुनः लिखत-
अस्य नाटकस्य नायकः कः अस्ति? ______