हिंदी

कोष्ठकेभ्यः शुद्धम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत- अहं श्वं भ्रमणाय ______ गमिष्यामि। - Sanskrit

Advertisements
Advertisements

प्रश्न

कोष्ठकेभ्यः शुद्धम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत-

अहं श्वं भ्रमणाय ______ गमिष्यामि। 

विकल्प

  • विना

  • ध्रुवम्

MCQ
रिक्त स्थान भरें

उत्तर

अहं श्वं भ्रमणाय ध्रुवम् गमिष्यामि।

shaalaa.com
उपसर्गाव्ययप्रत्यया:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 8: उपसर्गाव्ययप्रत्ययाः - अभ्यासः 2 [पृष्ठ ९७]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
अध्याय 8 उपसर्गाव्ययप्रत्ययाः
अभ्यासः 2 | Q 3. i. | पृष्ठ ९७

संबंधित प्रश्न

उपसर्गान संयुज्य पदरचनां कुरुत-

  1. दुर्दशा  (______ + ______)
  2. दुर्बुद्धिः (दु + र्बुद्धिः)
  3. दुर्जनः (______ + ______)
  4. दुराचरीः (दु + राचरीः)

उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-

कृषकाः क्षेत्रात्  ______। (आ + गम्, लङ)


उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-

आद्याहं शीतं न ______। (अनु + भू, लट्)


निम्नलिखितानाम् अव्ययानम् रिक्तस्थानेषु प्रयोगं कुरुत- 

______ निर्णयः न करणीयः।


अधोलिखितेषु वाक्येषु अव्ययपदानि प्रयुक्तानि तत्पदं चित्वा यथास्थानं लिखत-

यत्र-यत्र धूमः तत्र-तत्र अग्निः संभाव्यते।


कोष्ठकेभ्यः शुद्धम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत-

विद्यालयम् ______ उद्यानमस्ति।


कोष्ठकेभ्यः शुद्धम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत-

______ वद। 


कोष्ठके प्रदत्तधातुषु क्त्वाप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत-

रामः रावणं ______ सीतां प्राप्नोत्। 


अधुना एतानि वाक्यानि पठन्तु भेदं चावगच्छन्तु-

  प्रणम्य प्रतयः
प्रणम्य ______ ______

अधुना एतानि वाक्यानि पठन्तु भेदं चावगच्छन्तु-

  प्रणम्य प्रतयः
प्रणम्य ______ _____

अधुना एतानि वाक्यानि पठन्तु-

पातुम् – ______ + _______


अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-

जलं ______ छात्रेण कक्षायां स्थीयते। 


अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-

सज्जनानां मैत्री क्रमेण ______ भवति। 


अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-

शीतेन ______ वानरं खगाः गृहनिर्माणाय अकथयन्।


अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-

वृद्धः ______ बालिकायै आशीर्वचनानि कथयति।


उदाहरणानुसारं पूर्वक्रियायां शतृ / शानच् प्रत्यय-प्रयोगेण वाक्यानि पुनः लिखत-

यथा- शिशुः चलति, सः रोदिति-चलन्, शिशुः रोदिति।
याचकः याचते। सः एकं गृहं गच्छति।
यथा- याचमानः याचक: एकं गृहं गच्छति।

बालिका दुग्धं पिबति। सा प्रसन्ना भवति।


विशेषण-विशेष्य पदानि योजयत-

धनिना राजानम्
गुणिने राज्ञि
रथिनम् पुरूषेण
बलिनि शासकम्
दण्डिनम् नृपाय

अधोलिखितवाक्येषु सुचितपदेन रिक्तस्थानपूर्ति कुरुत-

 फलेषु आम्रफलम्  ______। 


मयट् प्रत्यययुक्तानि पदानि आदाय प्रकृति-प्रत्यय-विभागं कुरुत-

आनन्दमयं सुखमयम् च विद्यार्थिजीवनम् । –______


प्रदत्तवाक्येषु लिङ्गपरिवर्तनं कृत्वा वाक्यानि पुनः लिखत-

अस्य नाटकस्य नायकः कः अस्ति? ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×