हिंदी

विशेषण-विशेष्य पदानि योजयत- धनिना राजानम् गुणिने राज्ञि रथिनम् पुरूषेण बलिनि शासकम् दण्डिनम् नृपाय - Sanskrit

Advertisements
Advertisements

प्रश्न

विशेषण-विशेष्य पदानि योजयत-

धनिना राजानम्
गुणिने राज्ञि
रथिनम् पुरूषेण
बलिनि शासकम्
दण्डिनम् नृपाय
जोड़ियाँ मिलाइएँ

उत्तर

धनिना पुरूषेण
गुणिने नृपाय
रथिनम् राजानम्
बलिनि राज्ञि
दण्डिनम् शासकम्
shaalaa.com
उपसर्गाव्ययप्रत्यया:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 8: उपसर्गाव्ययप्रत्ययाः - अभ्यासः 8 [पृष्ठ १०६]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
अध्याय 8 उपसर्गाव्ययप्रत्ययाः
अभ्यासः 8 | Q 1. | पृष्ठ १०६

संबंधित प्रश्न

उपसर्गान संयुज्य पदरचनां कुरुत-

  1. सुगन्धः (सु + गन्धः)
  2. सुकन्या (सु + कन्या)
  3. सुबुद्धिः (सु + बुद्धिः)
  4. सुदर्शन (______+______)

उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-

बीजात् वृक्षः ______। (उद् + भू, लुट)


उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-

सेवकाः स्वामिनम् ______। (उप + से + लट)


अधोलिखितेषु वाक्येषु अव्ययपदानि प्रयुक्तानि तत्पदं चित्वा यथास्थानं लिखत-

कालः वृथा न यापनीयः।


अधोलिखितेषु वाक्येषु अव्ययपदानि प्रयुक्तानि तत्पदं चित्वा यथास्थानं लिखत-

अहं सम्प्रति गृहं गन्तुम् इच्छामि।


अधोलिखितेषु वाक्येषु अव्ययपदानि प्रयुक्तानि तत्पदं चित्वा यथास्थानं लिखत-

अद्य प्रभृति अहं धूम्रपान न करष्यिामि।


कोष्ठकेभ्यः शुद्धम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत-

विद्यालयम् ______ उद्यानमस्ति।


कोष्ठकेभ्यः शुद्धम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत-

अध्यापकं दृष्ट्वा छात्रः ______ स्थितः।


निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-

______ जनाः साक्षराः सन्ति।


निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-

पुष्पं ______ गन्धयति।


कोष्ठके प्रदत्तधातुषु क्त्वाप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत-

सा कथां ______ श्रावयति। (लिख)


अधुना कोष्ठके प्रदत्तधातुषु तुमुन् प्रत्ययस्य योगेन रिक्तस्थानानि पूरयत-

एकः चौरः एकस्मिन् गृहे चौर्यं कृत्वा ______ (धाव) इच्छति। गृहस्वामी तं दृष्ट्वा तं ______ (ग्रह) धावति। मार्गे एकः वत्सः धेनोः क्षीरं ______ (पा) तिष्ठति। छात्राः अपि ______ (पठ्) विद्यालयं गच्छन्ति स्म। अतः जनसम्म धेनुना आहतः चौरः आत्मानं ______ (रक्ष) असमर्थः अभवत्। अतः गृहस्वामी जनैः सह चौरं ______ (बध्) समर्थः अभवत्।


अधुना एतानि वाक्यानि पठन्तु-

नर्तितुम् – ______ + _______


अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-

पुत्रीं ______ (पाल + शतृ) माता गीतं गायति।


समुचितशब्द (✓) इति चिह्नन चिह्नी कुरुत, प्रदत्तस्थाने च लिखत-

______ मधुः खादति। 


समुचितशब्द (✓) इति चिह्नन चिह्नी कुरुत, प्रदत्तस्थाने च लिखत-

______ जनं पश्य।


अधोलिखितवाक्येषु सुचितपदेन रिक्तस्थानपूर्ति कुरुत-

अश्वगर्दभयो: मध्ये अश्वः ______।


मयट् प्रत्यययुक्तानि पदानि आदाय प्रकृति-प्रत्यय-विभागं कुरुत-

आनन्दमयं सुखमयम् च विद्यार्थिजीवनम् । –______


प्रदत्तवाक्येषु लिङ्गपरिवर्तनं कृत्वा वाक्यानि पुनः लिखत-

अस्य नाटकस्य नायकः कः अस्ति? ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×