Advertisements
Advertisements
प्रश्न
उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-
बीजात् वृक्षः ______। (उद् + भू, लुट)
उत्तर
बीजात् वृक्षः उद्भविष्यति।
APPEARS IN
संबंधित प्रश्न
उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-
छात्राः गुरौ आगते ______। (उत् + स्था, लोट)
अधोलिखितेषु वाक्येषु अव्ययपदानि प्रयुक्तानि तत्पदं चित्वा यथास्थानं लिखत-
अहं सम्प्रति गृहं गन्तुम् इच्छामि।
अधोलिखितेषु वाक्येषु अव्ययपदानि प्रयुक्तानि तत्पदं चित्वा यथास्थानं लिखत-
पुरा अशोकः नाम राजा आसीत्।
अधोलिखितेषु वाक्येषु अव्ययपदानि प्रयुक्तानि तत्पदं चित्वा यथास्थानं लिखत-
यत्र-यत्र धूमः तत्र-तत्र अग्निः संभाव्यते।
अधोलिखितेषु वाक्येषु अव्ययपदानि प्रयुक्तानि तत्पदं चित्वा यथास्थानं लिखत-
अद्य प्रभृति अहं धूम्रपान न करष्यिामि।
कोष्ठकेभ्यः शुद्धम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत-
______ वद।
निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-
______ पिपास अस्ति ______ जलं पिबतु।
निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-
पुष्पं ______ गन्धयति।
निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-
ईश्वरः ______ अस्ति।
कोष्ठके प्रदत्तधातुषु क्त्वाप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत-
सा कथां ______ श्रावयति। (लिख)
अधुना एतानि वाक्यानि पठन्तु-
गन्तुम् – ______ + _______
अधोलिखितानि वाक्यानि पठित्वा अधुना एतत्सर्वम् प्रयोगेण जानीमः
यथा- (गम् + शतृ) गच्छन्त्या बालिकया फलं खाद्यते।
पुस्तकं ______ (दा + शतृ) छात्राय पुस्तकालयाध्यक्षः परीक्षायाः प्रवेशपत्रं यच्छति।
अधोलिखितानि वाक्यानि पठित्वा अधुना एतत्सर्वम् प्रयोगेण जानीमः
यथा- (गम् + शतृ) गच्छन्त्या बालिकया फलं खाद्यते।
नाटकं ______ (दृश् + शतृ) दर्शकाः करतलवादं कुर्वन्ति।
अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-
पुत्रीं ______ (पाल + शतृ) माता गीतं गायति।
अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-
दीपावल्या प्रकाशेन ______ वीथिषु अमावस्यायाः ।
उदाहरणानुसारं पूर्वक्रियायां शतृ / शानच् प्रत्यय-प्रयोगेण वाक्यानि पुनः लिखत-
यथा- शिशुः चलति, सः रोदिति-चलन्, शिशुः रोदिति।
याचकः याचते। सः एकं गृहं गच्छति।
यथा- याचमानः याचक: एकं गृहं गच्छति।
मोहन: दु:खं सहते। सः ईश्वरं प्रार्थयति।
समुचितशब्द (✓) इति चिह्नन चिह्नी कुरुत, प्रदत्तस्थाने च लिखत-
______ मधुः खादति।
अधोलिखितवाक्येषु सुचितपदेन रिक्तस्थानपूर्ति कुरुत-
अविनाशः स्वकार्ये ______।
प्रदत्तवाक्येषु लिङ्गपरिवर्तनं कृत्वा वाक्यानि पुनः लिखत-
चतुरा बालिका सम्माननीया। ______