Advertisements
Advertisements
प्रश्न
कोष्ठके प्रदत्तधातुषु क्त्वाप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत-
सा कथां ______ श्रावयति। (लिख)
उत्तर
सा कथां लिखित्वा श्रावयति।
APPEARS IN
संबंधित प्रश्न
उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-
गङ्गा हिमालयात् ______________ । (निस् + सृ, लट्)
उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-
आद्याहं शीतं न ______। (अनु + भू, लट्)
उचितैः उपसर्गयुक्तैः पदैः रिक्तस्थानानि पूरयत-
कस्यापि अवगुणस्य ______ मा कुरुय। (उत् + लेखम्)
उचितैः उपसर्गयुक्तैः पदैः रिक्तस्थानानि पूरयत-
क्षम्यताम्, ______ अहं तव ______ करोमि। (निस् + सन्देहम्, सम् + मानम्)
निम्नलिखितानाम् अव्ययानम् रिक्तस्थानेषु प्रयोगं कुरुत-
अहम् ______ वाराणसी गमिष्यामि।
निम्नलिखितानाम् अव्ययानम् रिक्तस्थानेषु प्रयोगं कुरुत-
______ अहं संस्कृ तं पठामि।
निम्नलिखितानाम् अव्ययानम् रिक्तस्थानेषु प्रयोगं कुरुत-
त्वम् किं ______ गच्छसि?
निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-
______ कथा प्रारभ्यतो।
कोष्ठके प्रदत्तधातुषु क्त्वाप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत-
रामः रावणं ______ सीतां प्राप्नोत्।
अधुना कोष्ठके प्रदत्तधातुषु तुमुन् प्रत्ययस्य योगेन रिक्तस्थानानि पूरयत-
एकः चौरः एकस्मिन् गृहे चौर्यं कृत्वा ______ (धाव) इच्छति। गृहस्वामी तं दृष्ट्वा तं ______ (ग्रह) धावति। मार्गे एकः वत्सः धेनोः क्षीरं ______ (पा) तिष्ठति। छात्राः अपि ______ (पठ्) विद्यालयं गच्छन्ति स्म। अतः जनसम्म धेनुना आहतः चौरः आत्मानं ______ (रक्ष) असमर्थः अभवत्। अतः गृहस्वामी जनैः सह चौरं ______ (बध्) समर्थः अभवत्।
अधोलिखितानि वाक्यानि पठित्वा अधुना एतत्सर्वम् प्रयोगेण जानीमः
यथा- (गम् + शतृ) गच्छन्त्या बालिकया फलं खाद्यते।
पुस्तकं ______ (दा + शतृ) छात्राय पुस्तकालयाध्यक्षः परीक्षायाः प्रवेशपत्रं यच्छति।
अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-
जलं ______ छात्रेण कक्षायां स्थीयते।
उदाहरणानुसारं पूर्वक्रियायां शतृ / शानच् प्रत्यय-प्रयोगेण वाक्यानि पुनः लिखत-
यथा- शिशुः चलति, सः रोदिति-चलन्, शिशुः रोदिति।
याचकः याचते। सः एकं गृहं गच्छति।
यथा- याचमानः याचक: एकं गृहं गच्छति।
बालिका दुग्धं पिबति। सा प्रसन्ना भवति।
रामायणम् वाल्मीकेः कृते अस्ति | कृतिः | कृ | क्तिन् |
मनुष्यजन्मनः प्राप्तिः पुण्येन भवति | ______ | ______ | ______ |
अधोलिखितवाक्येभ्यः क्तिन्-प्रत्ययुक्तान् शब्दान् आदाय उदाहरणानुसारं प्रकृति-प्रत्यय-विभागं कुरुत-
रामायणम् वाल्मीकेः कृते अस्ति | कृतिः | कृ | क्तिन् |
भक्तः ईश्वरस्य भक्तिं करोति | ______ | ______ | _____ |
अधोलिखितवाक्येभ्यः क्तिन्-प्रत्ययुक्तान् शब्दान् आदाय उदाहरणानुसारं प्रकृति-प्रत्यय-विभागं कुरुत-
रामायणम् वाल्मीकेः कृते अस्ति | कृतिः | कृ | क्तिन् |
सिन्हत् कस्य भीतिः न जायते | ______ | ______ | _____ |
समुचितशब्द (✓) इति चिह्नन चिह्नी कुरुत, प्रदत्तस्थाने च लिखत-
______ जनं पश्य।
अधोलिखितवाक्येषु सुचितपदेन रिक्तस्थानपूर्ति कुरुत-
अविनाशः स्वकार्ये ______।
मयट् प्रत्यययुक्तानि पदानि आदाय प्रकृति-प्रत्यय-विभागं कुरुत-
तुला लौहमयी भवति।- ______
प्रदत्तवाक्येषु लिङ्गपरिवर्तनं कृत्वा वाक्यानि पुनः लिखत-
सः सेविकाम् आकारयति। ______