Advertisements
Advertisements
प्रश्न
निम्नलिखितानाम् अव्ययानम् रिक्तस्थानेषु प्रयोगं कुरुत-
त्वम् किं ______ गच्छसि?
विकल्प
सहसा
अपि
सर्वदा
यदा
अचिरम्
श्वः
ह्यः
इदानीम्
तदा
उत्तर
त्वम् किं अपि गच्छसि?
APPEARS IN
संबंधित प्रश्न
उपसर्गान संयुज्य पदरचनां कुरुत-
- अपमानः (अप + मानः)
- अपश्यः (______ + ______)
- अपकारः (अप + कारः)
उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-
वयं नियमान् ______ । (परि + पाल, लट)
निम्नलिखितानाम् अव्ययानम् रिक्तस्थानेषु प्रयोगं कुरुत-
______ गृहम् गच्छ।
निम्नलिखितानाम् अव्ययानम् रिक्तस्थानेषु प्रयोगं कुरुत-
______ प्रातः भ्रमणं कुर्यात्।
कोष्ठकेभ्यः शुद्धम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत-
त्वम् ______ गच्छसि?
कोष्ठकेभ्यः शुद्धम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत-
कोलाहलं ______ कुरु।
निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-
______ कथा प्रारभ्यतो।
कोष्ठके प्रदत्तधातुषु क्त्वाप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत-
प्रश्नस्य उत्तरं ______ छात्रः प्रसीदति।
कोष्ठके प्रदत्तधातुषु क्त्वाप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत-
सा कथां ______ श्रावयति। (लिख)
अधुना एतानि वाक्यानि पठन्तु भेदं चावगच्छन्तु-
प्रणम्य | प्रतयः | |
प्रणम्य | ______ | _____ |
अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-
रूप्यकाणि ______ श्रमिकः प्रसन्नः भवति।
उदाहरणानुसारं पूर्वक्रियायां शतृ / शानच् प्रत्यय-प्रयोगेण वाक्यानि पुनः लिखत-
यथा- शिशुः चलति, सः रोदिति-चलन्, शिशुः रोदिति।
याचकः याचते। सः एकं गृहं गच्छति।
यथा- याचमानः याचक: एकं गृहं गच्छति।
उदाहरणानुसारं पूर्वक्रियायां शतृ / शानच् प्रत्यय-प्रयोगेण वाक्यानि पुनः लिखत-
उदाहरणानुसारं पूर्वक्रियायां शतृ / शानच् प्रत्यय-प्रयोगेण वाक्यानि पुनः लिखत-
यथा- शिशुः चलति, सः रोदिति-चलन्, शिशुः रोदिति।
याचकः याचते। सः एकं गृहं गच्छति।
यथा- याचमानः याचक: एकं गृहं गच्छति।
मोहन: दु:खं सहते। सः ईश्वरं प्रार्थयति।
समुचितशब्द (✓) इति चिह्नन चिह्नी कुरुत, प्रदत्तस्थाने च लिखत-
______ मधुः खादति।
समुचितशब्द (✓) इति चिह्नन चिह्नी कुरुत, प्रदत्तस्थाने च लिखत-
______ जनं पश्य।
अधोलिखितवाक्येषु सुचितपदेन रिक्तस्थानपूर्ति कुरुत-
वृक्षेषु देवदारुवृक्षः ______।
मयट् प्रत्यययुक्तानि पदानि आदाय प्रकृति-प्रत्यय-विभागं कुरुत-
सौन्दर्यमयी कलिका उद्याने शोभते।- ______
प्रदत्तवाक्येषु लिङ्गपरिवर्तनं कृत्वा वाक्यानि पुनः लिखत-
आचार्यः स्नेहेन पाठयति। ______
प्रदत्तवाक्येषु लिङ्गपरिवर्तनं कृत्वा वाक्यानि पुनः लिखत-
सभायाम् अनेक विद्वांसः आगच्छन्।- ______
प्रदत्तवाक्येषु लिङ्गपरिवर्तनं कृत्वा वाक्यानि पुनः लिखत-
बुद्धिमान् बालः पुरस्कारं लभते। ______