Advertisements
Advertisements
प्रश्न
निम्नलिखितानाम् अव्ययानम् रिक्तस्थानेषु प्रयोगं कुरुत-
सहसा, अपि, सर्वदा, यदा, अचिरम्, श्वः, ह्यः, इदानीम्, तदा |
______ अहम् गमिष्यामि ______ सः अत्र आगमिष्यति।
उत्तर
यदा अहम् गमिष्यामि तदा सः अत्र आगमिष्यति।
APPEARS IN
संबंधित प्रश्न
उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-
बीजात् वृक्षः ______। (उद् + भू, लुट)
उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-
सेवकाः स्वामिनम् ______। (उप + से + लट)
उचितैः उपसर्गयुक्तैः पदैः रिक्तस्थानानि पूरयत-
एषः मार्गः अतीव ______। (दुर्ग + गमः)
उचितैः उपसर्गयुक्तैः पदैः रिक्तस्थानानि पूरयत-
कस्यापि अवगुणस्य ______ मा कुरुय। (उत् + लेखम्)
उचितैः उपसर्गयुक्तैः पदैः रिक्तस्थानानि पूरयत-
______ अपि ______ न करणीयः। (निर + धनस्य, अप + मानः)
निम्नलिखितानाम् अव्ययानम् रिक्तस्थानेषु प्रयोगं कुरुत-
______ निर्णयः न करणीयः।
निम्नलिखितानाम् अव्ययानम् रिक्तस्थानेषु प्रयोगं कुरुत-
त्वम् किं ______ गच्छसि?
अधोलिखितेषु वाक्येषु अव्ययपदानि प्रयुक्तानि तत्पदं चित्वा यथास्थानं लिखत-
अहं सम्प्रति गृहं गन्तुम् इच्छामि।
अधोलिखितेषु वाक्येषु अव्ययपदानि प्रयुक्तानि तत्पदं चित्वा यथास्थानं लिखत-
शीघ्रं कार्यं समापय अन्यथा विलम्बः भविष्यति।
कोष्ठकेभ्यः शुद्धम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत-
कोलाहलं ______ कुरु।
निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-
प्रज्ञा ______ आगच्छति।
निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-
______ कथा प्रारभ्यतो।
कोष्ठके प्रदत्तधातुषु क्त्वाप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत-
सीता गीतायै पुस्तकं ____ गच्छति।
अधुना कोष्ठके प्रदत्तधातुषु तुमुन् प्रत्ययस्य योगेन रिक्तस्थानानि पूरयत-
एकः चौरः एकस्मिन् गृहे चौर्यं कृत्वा ______ (धाव) इच्छति। गृहस्वामी तं दृष्ट्वा तं ______ (ग्रह) धावति। मार्गे एकः वत्सः धेनोः क्षीरं ______ (पा) तिष्ठति। छात्राः अपि ______ (पठ्) विद्यालयं गच्छन्ति स्म। अतः जनसम्म धेनुना आहतः चौरः आत्मानं ______ (रक्ष) असमर्थः अभवत्। अतः गृहस्वामी जनैः सह चौरं ______ (बध्) समर्थः अभवत्।
अधुना एतानि वाक्यानि पठन्तु भेदं चावगच्छन्तु-
प्रणम्य | प्रतयः | |
प्रणम्य | ______ | _____ |
अधः पदत्तानि वाक्यानि ध्यानेन पठन्तु-
- गच्छन् बालकः अपतत्। (गम् + शतृ)
- रुदन्तम् बालकं रोदनस्य कारणं पृच्छा। (रुद + शतृ)
- कथां कथयता कथावाचकेन अद्य का कथा श्राविता? (कत् + शतृ + तृतीया विभक्ति)
- हसतः बालकस्य नाम किम् अस्ति? (हस् + शतृ + षष्ठी)
अधोलिखितवाक्येभ्यः क्तिन्-प्रत्ययुक्तान् शब्दान् आदाय उदाहरणानुसारं प्रकृति-प्रत्यय-विभागं कुरुत-
रामायणम् वाल्मीकेः कृते अस्ति | कृतिः | कृ | क्तिन् |
भक्तः ईश्वरस्य भक्तिं करोति | ______ | ______ | _____ |
अधोलिखितवाक्येषु सुचितपदेन रिक्तस्थानपूर्ति कुरुत-
अश्वगर्दभयो: मध्ये अश्वः ______।
अधोलिखितवाक्येषु सुचितपदेन रिक्तस्थानपूर्ति कुरुत-
गीतासुशीलायाः मध्ये गीता ______।
मयट् प्रत्यययुक्तानि पदानि आदाय प्रकृति-प्रत्यय-विभागं कुरुत-
तुला लौहमयी भवति।- ______