Advertisements
Advertisements
प्रश्न
उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-
वयं नियमान् ______ । (परि + पाल, लट)
उत्तर
वयं नियमान् परिपालयामः ।
APPEARS IN
संबंधित प्रश्न
उपसर्गान संयुज्य पदरचनां कुरुत-
- सुगन्धः (सु + गन्धः)
- सुकन्या (सु + कन्या)
- सुबुद्धिः (सु + बुद्धिः)
- सुदर्शन (______+______)
उपसर्गान संयुज्य पदरचनां कुरुत-
- अपमानः (अप + मानः)
- अपश्यः (______ + ______)
- अपकारः (अप + कारः)
उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-
आद्याहं शीतं न ______। (अनु + भू, लट्)
उचितैः उपसर्गयुक्तैः पदैः रिक्तस्थानानि पूरयत-
______ अपि ______ न करणीयः। (निर + धनस्य, अप + मानः)
अधोलिखितेषु वाक्येषु अव्ययपदानि प्रयुक्तानि तत्पदं चित्वा यथास्थानं लिखत-
यावत् परीक्षाकालः नायाति. तावत् परिश्रमं कुरु।
अधोलिखितेषु वाक्येषु अव्ययपदानि प्रयुक्तानि तत्पदं चित्वा यथास्थानं लिखत-
शीघ्रं कार्यं समापय अन्यथा विलम्बः भविष्यति।
कोष्ठकेभ्यः शुद्धम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत-
अहं श्वं भ्रमणाय ______ गमिष्यामि।
कोष्ठकेभ्यः शुद्धम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत-
त्वम् ______ गच्छसि?
निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-
प्रज्ञा ______ आगच्छति।
अधुना एतानि वाक्यानि पठन्तु-
द्रष्टुम् – ______ + _______
अधुना एतानि वाक्यानि पठन्तु-
गन्तुम् – ______ + _______
अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-
रूप्यकाणि ______ श्रमिकः प्रसन्नः भवति।
अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-
नाटकम् ______ जनाः प्रसीदन्ति।
अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-
सज्जनानां मैत्री क्रमेण ______ भवति।
समुचितशब्द (✓) इति चिह्नन चिह्नी कुरुत, प्रदत्तस्थाने च लिखत-
______ जनं पश्य।
अधोलिखितवाक्येभ्यः क्तिन्-प्रत्ययुक्तान् शब्दान् आदाय उदाहरणानुसारं प्रकृति-प्रत्यय-विभागं कुरुत-
______ जगति शोभते।
प्रदत्तवाक्येषु लिङ्गपरिवर्तनं कृत्वा वाक्यानि पुनः लिखत-
श्रीमान् कुत्र गच्छति? ______
प्रदत्तवाक्येषु लिङ्गपरिवर्तनं कृत्वा वाक्यानि पुनः लिखत-
सभायाम् अनेक विद्वांसः आगच्छन्।- ______