हिंदी

समुचितशब्द (✓) इति चिह्नन चिह्नी कुरुत, प्रदत्तस्थाने च लिखत- ______ कविकालिदासेन अभिज्ञानशाकुन्तलं नाम नाटकं रचितम्। - Sanskrit

Advertisements
Advertisements

प्रश्न

समुचितशब्द (✓) इति चिह्नन चिह्नी कुरुत, प्रदत्तस्थाने च लिखत-

______ कविकालिदासेन अभिज्ञानशाकुन्तलं नाम नाटकं रचितम्। 

विकल्प

  • कीर्तिमता

  • कीर्तिवता

MCQ
रिक्त स्थान भरें

उत्तर

कीर्तिवता कविकालिदासेन अभिज्ञानशाकुन्तलं नाम नाटकं रचितम्।

shaalaa.com
उपसर्गाव्ययप्रत्यया:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 8: उपसर्गाव्ययप्रत्ययाः - अभ्यासः 7 [पृष्ठ १०६]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
अध्याय 8 उपसर्गाव्ययप्रत्ययाः
अभ्यासः 7 | Q 1. v. | पृष्ठ १०६

संबंधित प्रश्न

उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-

छात्राः गुरौ आगते ______। (उत् + स्था, लोट)


उचितैः उपसर्गयुक्तैः पदैः रिक्तस्थानानि पूरयत-

 ______ अपि ______ न करणीयः।   (निर + धनस्य, अप + मानः)


निम्नलिखितानाम् अव्ययानम् रिक्तस्थानेषु प्रयोगं कुरुत-

 ______ मम गृहे उत्सवः आसीत्।


अधोलिखितेषु वाक्येषु अव्ययपदानि प्रयुक्तानि तत्पदं चित्वा यथास्थानं लिखत-

अहं सम्प्रति गृहं गन्तुम् इच्छामि।


अधोलिखितेषु वाक्येषु अव्ययपदानि प्रयुक्तानि तत्पदं चित्वा यथास्थानं लिखत-

अद्य प्रभृति अहं धूम्रपान न करष्यिामि।


अधोलिखितेषु वाक्येषु अव्ययपदानि प्रयुक्तानि तत्पदं चित्वा यथास्थानं लिखत-

सः मुहुर्मुहुः किम् पश्यति?


कोष्ठकेभ्यः शुद्धम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत-

कोलाहलं ______ कुरु।


कोष्ठकेभ्यः शुद्धम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत-

सुरेशः आपणं गच्छति ______ च मित्रेण सह क्रीडिष्यति।


निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-

______ जनाः साक्षराः सन्ति।


निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-

माता पुत्री च ______ नृत्यतः।


कोष्ठके प्रदत्तधातुषु क्त्वाप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत-

बालाः ______ आगच्छन्ति। (धाव)


अधुना एतानि वाक्यानि पठन्तु भेदं चावगच्छन्तु-

  प्रणम्य प्रतयः
आरुह्य ______ _____

अधुना एतानि वाक्यानि पठन्तु-

पातुम् – ______ + _______


अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-

पुत्रीं ______ (पाल + शतृ) माता गीतं गायति।


अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-

शीतेन ______ वानरं खगाः गृहनिर्माणाय अकथयन्।


समुचितशब्द (✓) इति चिह्नन चिह्नी कुरुत, प्रदत्तस्थाने च लिखत-

______ जनं पश्य।


अधोलिखितवाक्येषु सुचितपदेन रिक्तस्थानपूर्ति कुरुत-

सर्वेषु छोत्रेषु प्रमोद: ______।


मयट् प्रत्यययुक्तानि पदानि आदाय प्रकृति-प्रत्यय-विभागं कुरुत-

शान्तिमयं जीवनमेव श्रेयस्करम् – ______ + ______


प्रदत्तवाक्येषु लिङ्गपरिवर्तनं कृत्वा वाक्यानि पुनः लिखत-

आचार्यः स्नेहेन पाठयति। ______


प्रदत्तवाक्येषु लिङ्गपरिवर्तनं कृत्वा वाक्यानि पुनः लिखत-

बुद्धिमान् बालः पुरस्कारं लभते। ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×