मराठी

उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत- त्वं कक्षायां पाठं ध्यानेन ______। (अवगम, विधि.) - Sanskrit

Advertisements
Advertisements

प्रश्न

उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-

त्वं कक्षायां पाठं ध्यानेन ______। (अवगम, विधि.)

रिकाम्या जागा भरा

उत्तर

त्वं कक्षायां पाठं ध्यानेन अवगच्छेः। 

shaalaa.com
उपसर्गाव्ययप्रत्यया:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 8: उपसर्गाव्ययप्रत्ययाः - अभ्यासः 1 [पृष्ठ ९४]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
पाठ 8 उपसर्गाव्ययप्रत्ययाः
अभ्यासः 1 | Q 2. vi. | पृष्ठ ९४

संबंधित प्रश्‍न

अधोलिखितेषु वाक्येषु अव्ययपदानि प्रयुक्तानि तत्पदं चित्वा यथास्थानं लिखत-

यत्र-यत्र धूमः तत्र-तत्र अग्निः संभाव्यते।


अधोलिखितेषु वाक्येषु अव्ययपदानि प्रयुक्तानि तत्पदं चित्वा यथास्थानं लिखत-

शीघ्रं कार्यं समापय अन्यथा विलम्बः भविष्यति।


कोष्ठकेभ्यः शुद्धम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत-

 ______ सः पुस्तकं पठति।


निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-

प्रज्ञा ______ आगच्छति।


निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-

______ जनाः साक्षराः सन्ति।


कोष्ठके प्रदत्तधातुषु क्त्वाप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत-

सा कथां ______ श्रावयति। (लिख)


कोष्ठके प्रदत्तधातुषु क्त्वाप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत-

पुष्पं ______ प्रसीदामः। (घ्रा)


अधुना एतानि वाक्यानि पठन्तु भेदं चावगच्छन्तु-

  प्रणम्य प्रतयः
प्रणम्य ______ ______

अधुना एतानि वाक्यानि पठन्तु-

 गन्तुम् – ______ + _______


अधोलिखितानि वाक्यानि पठित्वा अधुना एतत्सर्वम् प्रयोगेण जानीमः

यथा- (गम् + शतृ) गच्छन्त्या बालिकया फलं खाद्यते।

नाटकं ______ (दृश् + शतृ) दर्शकाः करतलवादं कुर्वन्ति।


अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-

सः उपरि ______ (दृश् + शतृ) पतति।


उदाहरणानुसारं पूर्वक्रियायां शतृ / शानच् प्रत्यय-प्रयोगेण वाक्यानि पुनः लिखत-

यथा- शिशुः चलति, सः रोदिति-चलन्, शिशुः रोदिति।
याचकः याचते। सः एकं गृहं गच्छति।
यथा- याचमानः याचक: एकं गृहं गच्छति।

बालिका दुग्धं पिबति। सा प्रसन्ना भवति।


रामायणम् वाल्मीकेः कृते अस्ति कृतिः कृ क्तिन्
मनुष्यजन्मनः प्राप्तिः पुण्येन भवति ______ ______ ______

अधोलिखितवाक्येभ्यः क्तिन्-प्रत्ययुक्तान् शब्दान् आदाय उदाहरणानुसारं प्रकृति-प्रत्यय-विभागं कुरुत-

रामायणम् वाल्मीकेः कृते अस्ति कृतिः कृ क्तिन्
 वानरस्य दृष्टिः फलम् अस्ति ______ ______ _____

विशेषण-विशेष्य पदानि योजयत-

धनिना राजानम्
गुणिने राज्ञि
रथिनम् पुरूषेण
बलिनि शासकम्
दण्डिनम् नृपाय

मयट् प्रत्यययुक्तानि पदानि आदाय प्रकृति-प्रत्यय-विभागं कुरुत-

तुला लौहमयी भवति।- ______


मयट् प्रत्यययुक्तानि पदानि आदाय प्रकृति-प्रत्यय-विभागं कुरुत-

आनन्दमयं सुखमयम् च विद्यार्थिजीवनम् । –______


प्रदत्तवाक्येषु लिङ्गपरिवर्तनं कृत्वा वाक्यानि पुनः लिखत-

आचार्यः स्नेहेन पाठयति। ______


प्रदत्तवाक्येषु लिङ्गपरिवर्तनं कृत्वा वाक्यानि पुनः लिखत-

गतवली महिला किम् उक्तवती? ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×