मराठी

उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत- विडाल: मूषकम् ______। (अनु + सृ, लट्) - Sanskrit

Advertisements
Advertisements

प्रश्न

उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-

विडाल: मूषकम्  ______। (अनु + सृ, लट्)

रिकाम्या जागा भरा

उत्तर

विडाल: मूषकम्  अनुसरति

shaalaa.com
उपसर्गाव्ययप्रत्यया:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 8: उपसर्गाव्ययप्रत्ययाः - अभ्यासः 1 [पृष्ठ ९४]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
पाठ 8 उपसर्गाव्ययप्रत्ययाः
अभ्यासः 1 | Q 2. v. | पृष्ठ ९४

संबंधित प्रश्‍न

उपसर्गान संयुज्य पदरचनां कुरुत-

  1. अपमानः (अप + मानः)
  2. अपश्यः (______ + ______)
  3. अपकारः (अप + कारः)

उपसर्गान संयुज्य पदरचनां कुरुत-

  1. दुर्दशा  (______ + ______)
  2. दुर्बुद्धिः (दु + र्बुद्धिः)
  3. दुर्जनः (______ + ______)
  4. दुराचरीः (दु + राचरीः)

उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-

गङ्गा हिमालयात्  ______________ । (निस् + सृ, लट्)


उचितैः उपसर्गयुक्तैः पदैः रिक्तस्थानानि पूरयत-

तव एतावत् ______ यत् मम ______ करोषि ।(दुस् + साहसम्, अप + मानम्)


उचितैः उपसर्गयुक्तैः पदैः रिक्तस्थानानि पूरयत-

लोकस्य ______ एव श्रेयस्करम्। (सम् + रक्षणम्)


निम्नलिखितानाम् अव्ययानम् रिक्तस्थानेषु प्रयोगं कुरुत- 

______ निर्णयः न करणीयः।


निम्नलिखितानाम् अव्ययानम् रिक्तस्थानेषु प्रयोगं कुरुत-

 ______ मम गृहे उत्सवः आसीत्।


अधोलिखितेषु वाक्येषु अव्ययपदानि प्रयुक्तानि तत्पदं चित्वा यथास्थानं लिखत-

अहं सम्प्रति गृहं गन्तुम् इच्छामि।


कोष्ठकेभ्यः शुद्धम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत-

 त्वम् ______ गच्छसि?


कोष्ठकेभ्यः शुद्धम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत-

सुरेशः आपणं गच्छति ______ च मित्रेण सह क्रीडिष्यति।


निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-

______ पिपास अस्ति ______ जलं पिबतु।


निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-

माता पुत्री च ______ नृत्यतः।


अधुना कोष्ठके प्रदत्तधातुषु तुमुन् प्रत्ययस्य योगेन रिक्तस्थानानि पूरयत-

एकः चौरः एकस्मिन् गृहे चौर्यं कृत्वा ______ (धाव) इच्छति। गृहस्वामी तं दृष्ट्वा तं ______ (ग्रह) धावति। मार्गे एकः वत्सः धेनोः क्षीरं ______ (पा) तिष्ठति। छात्राः अपि ______ (पठ्) विद्यालयं गच्छन्ति स्म। अतः जनसम्म धेनुना आहतः चौरः आत्मानं ______ (रक्ष) असमर्थः अभवत्। अतः गृहस्वामी जनैः सह चौरं ______ (बध्) समर्थः अभवत्।


अधः पदत्तानि वाक्यानि ध्यानेन पठन्तु-

  1. गच्छन् बालकः अपतत्। (गम् + शतृ)
  2. रुदन्तम् बालकं रोदनस्य कारणं पृच्छा। (रुद + शतृ)
  3. कथां कथयता कथावाचकेन अद्य का कथा श्राविता? (कत् + शतृ + तृतीया विभक्ति)
  4. हसतः बालकस्य नाम किम् अस्ति? (हस् + शतृ + षष्ठी)

अधोलिखितानि वाक्यानि पठित्वा अधुना एतत्सर्वम् प्रयोगेण जानीमः

यथा- (गम् + शतृ) गच्छन्त्या बालिकया फलं खाद्यते।

पिता ______ (हस् + शतृ) पुत्रं पठनाय कथयति।


अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-

शीतेन ______ वानरं खगाः गृहनिर्माणाय अकथयन्।


समुचितशब्द (✓) इति चिह्नन चिह्नी कुरुत, प्रदत्तस्थाने च लिखत-

______ कविकालिदासेन अभिज्ञानशाकुन्तलं नाम नाटकं रचितम्। 


मयट् प्रत्यययुक्तानि पदानि आदाय प्रकृति-प्रत्यय-विभागं कुरुत-

स्वर्णमयम् आभूषणं बहुमूल्यं भवति। - ______


प्रदत्तवाक्येषु लिङ्गपरिवर्तनं कृत्वा वाक्यानि पुनः लिखत-

आचार्यः स्नेहेन पाठयति। ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×