मराठी

उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत- गङ्गा हिमालयात् ______________ । (निस् + सृ, लट्) - Sanskrit

Advertisements
Advertisements

प्रश्न

उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-

गङ्गा हिमालयात्  ______________ । (निस् + सृ, लट्)

रिकाम्या जागा भरा

उत्तर

गङ्गा हिमालयात्  निस्सरति

shaalaa.com
उपसर्गाव्ययप्रत्यया:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 8: उपसर्गाव्ययप्रत्ययाः - अभ्यासः 1 [पृष्ठ ९४]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
पाठ 8 उपसर्गाव्ययप्रत्ययाः
अभ्यासः 1 | Q 2. i. | पृष्ठ ९४

संबंधित प्रश्‍न

उपसर्गान संयुज्य पदरचनां कुरुत-

  1. विशेषः (वि + शेषः)
  2. विकारः (______+______)
  3. विहारः (वि+हारः)
  4. विवादः (______+______)

उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-

सेवकाः स्वामिनम् ______। (उप + से + लट)


निम्नलिखितानाम् अव्ययानम् रिक्तस्थानेषु प्रयोगं कुरुत- 

______ निर्णयः न करणीयः।


निम्नलिखितानाम् अव्ययानम् रिक्तस्थानेषु प्रयोगं कुरुत-

______ अहं संस्कृ तं पठामि।


कोष्ठकेभ्यः शुद्धम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत-

______ वद। 


कोष्ठकेभ्यः शुद्धम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत-

कोलाहलं ______ कुरु।


निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-

भवान्  ______ आगतः?


निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-

______ कथा प्रारभ्यतो।


अधुना कोष्ठके प्रदत्तधातुषु तुमुन् प्रत्ययस्य योगेन रिक्तस्थानानि पूरयत-

एकः चौरः एकस्मिन् गृहे चौर्यं कृत्वा ______ (धाव) इच्छति। गृहस्वामी तं दृष्ट्वा तं ______ (ग्रह) धावति। मार्गे एकः वत्सः धेनोः क्षीरं ______ (पा) तिष्ठति। छात्राः अपि ______ (पठ्) विद्यालयं गच्छन्ति स्म। अतः जनसम्म धेनुना आहतः चौरः आत्मानं ______ (रक्ष) असमर्थः अभवत्। अतः गृहस्वामी जनैः सह चौरं ______ (बध्) समर्थः अभवत्।


अधुना एतानि वाक्यानि पठन्तु-

पातुम् – ______ + _______


अधः पदत्तानि वाक्यानि ध्यानेन पठन्तु-

  1. गच्छन् बालकः अपतत्। (गम् + शतृ)
  2. रुदन्तम् बालकं रोदनस्य कारणं पृच्छा। (रुद + शतृ)
  3. कथां कथयता कथावाचकेन अद्य का कथा श्राविता? (कत् + शतृ + तृतीया विभक्ति)
  4. हसतः बालकस्य नाम किम् अस्ति? (हस् + शतृ + षष्ठी)

अधोलिखितानि वाक्यानि पठित्वा अधुना एतत्सर्वम् प्रयोगेण जानीमः

यथा- (गम् + शतृ) गच्छन्त्या बालिकया फलं खाद्यते।

मार्गं ______ (प्रच्छ् + शतृ) पथिकैः छायायां विश्राम्यते।


अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-

नाटकम्  ______ जनाः प्रसीदन्ति।


रामायणम् वाल्मीकेः कृते अस्ति कृतिः कृ क्तिन्
मनुष्यजन्मनः प्राप्तिः पुण्येन भवति ______ ______ ______

समुचितशब्द (✓) इति चिह्नन चिह्नी कुरुत, प्रदत्तस्थाने च लिखत-

______ स्वरूपस्य गर्वः न करणीयः।


विशेषण-विशेष्य पदानि योजयत-

धनिना राजानम्
गुणिने राज्ञि
रथिनम् पुरूषेण
बलिनि शासकम्
दण्डिनम् नृपाय

अधोलिखितवाक्येषु सुचितपदेन रिक्तस्थानपूर्ति कुरुत-

वृक्षेषु देवदारुवृक्षः ______। 


प्रदत्तवाक्येषु लिङ्गपरिवर्तनं कृत्वा वाक्यानि पुनः लिखत-

बुद्धिमान् बालः पुरस्कारं लभते। ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×