मराठी

अधुना एतानि वाक्यानि पठन्तु- पातुम् – ______ + _______ - Sanskrit

Advertisements
Advertisements

प्रश्न

अधुना एतानि वाक्यानि पठन्तु-

पातुम् – ______ + _______

रिकाम्या जागा भरा

उत्तर

पातुम् – पा + तुमुन्

shaalaa.com
उपसर्गाव्ययप्रत्यया:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 8: उपसर्गाव्ययप्रत्ययाः - अभ्यासः 3 [पृष्ठ १०१]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
पाठ 8 उपसर्गाव्ययप्रत्ययाः
अभ्यासः 3 | Q 4. ii. | पृष्ठ १०१

संबंधित प्रश्‍न

उपसर्गान संयुज्य पदरचनां कुरुत-

  1. अपमानः (अप + मानः)
  2. अपश्यः (______ + ______)
  3. अपकारः (अप + कारः)

कोष्ठकेभ्यः शुद्धम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत-

कोलाहलं ______ कुरु।


निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-

प्रज्ञा ______ आगच्छति।


निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-

______ अद्य वर्षा भविष्यति।


कोष्ठके प्रदत्तधातुषु क्त्वाप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत-

सीता गीतायै पुस्तकं ____ गच्छति। 


कोष्ठके प्रदत्तधातुषु क्त्वाप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत-

 श्रोतारः कथा ______ प्रसन्नाः भवन्ति।  (श्रु)


अधुना एतानि वाक्यानि पठन्तु-

द्रष्टुम् – ______ + _______


अधुना एतानि वाक्यानि पठन्तु-

नर्तितुम् – ______ + _______


अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-

जलं ______ छात्रेण कक्षायां स्थीयते। 


अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-

पुत्रीं ______ (पाल + शतृ) माता गीतं गायति।


अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-

सज्जनानां मैत्री क्रमेण ______ भवति। 


अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-

शीतेन ______ वानरं खगाः गृहनिर्माणाय अकथयन्।


उदाहरणानुसारं पूर्वक्रियायां शतृ / शानच् प्रत्यय-प्रयोगेण वाक्यानि पुनः लिखत-

यथा- शिशुः चलति, सः रोदिति-चलन्, शिशुः रोदिति।
याचकः याचते। सः एकं गृहं गच्छति।
यथा- याचमानः याचक: एकं गृहं गच्छति।

बालिका दुग्धं पिबति। सा प्रसन्ना भवति।


समुचितशब्द (✓) इति चिह्नन चिह्नी कुरुत, प्रदत्तस्थाने च लिखत-

______ मधुः खादति। 


अधोलिखितवाक्येषु सुचितपदेन रिक्तस्थानपूर्ति कुरुत-

सर्वेषु छोत्रेषु प्रमोद: ______।


अधोलिखितवाक्येषु सुचितपदेन रिक्तस्थानपूर्ति कुरुत-

 फलेषु आम्रफलम्  ______। 


अधोलिखितवाक्येषु सुचितपदेन रिक्तस्थानपूर्ति कुरुत-

अश्वगर्दभयो: मध्ये अश्वः ______।


अधोलिखितवाक्येषु सुचितपदेन रिक्तस्थानपूर्ति कुरुत-

गीतासुशीलायाः मध्ये गीता ______।


प्रदत्तवाक्येषु लिङ्गपरिवर्तनं कृत्वा वाक्यानि पुनः लिखत-

गतवली महिला किम् उक्तवती? ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×