मराठी

रामायणम् वाल्मीकेः कृते अस्ति कृतिः कृ क्तिन् मनुष्यजन्मनः प्राप्तिः पुण्येन भवति ______ ______ ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

रामायणम् वाल्मीकेः कृते अस्ति कृतिः कृ क्तिन्
मनुष्यजन्मनः प्राप्तिः पुण्येन भवति ______ ______ ______
रिकाम्या जागा भरा

उत्तर

रामायणम् वाल्मीकेः कृते अस्ति कृतिः कृ क्तिन्
मनुष्यजन्मनः प्राप्तिः पुण्येन भवति प्राप्तिः प्र + आप् क्तिन्
shaalaa.com
उपसर्गाव्ययप्रत्यया:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 8: उपसर्गाव्ययप्रत्ययाः - अभ्यासः 6 [पृष्ठ १०५]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
पाठ 8 उपसर्गाव्ययप्रत्ययाः
अभ्यासः 6 | Q 1. i. | पृष्ठ १०५

संबंधित प्रश्‍न

उपसर्ग संयुज्म उचितैः धातुरूपैः रिक्तस्थानानि पूरयत-

कृषकाः क्षेत्रात्  ______। (आ + गम्, लङ)


उचितैः उपसर्गयुक्तैः पदैः रिक्तस्थानानि पूरयत-

 ______ अपि ______ न करणीयः।   (निर + धनस्य, अप + मानः)


उचितैः उपसर्गयुक्तैः पदैः रिक्तस्थानानि पूरयत-

क्षम्यताम्, ______ अहं तव ______ करोमि। (निस् + सन्देहम्, सम् + मानम्)


निम्नलिखितानाम् अव्ययानम् रिक्तस्थानेषु प्रयोगं कुरुत-

______ गृहम् गच्छ।


निम्नलिखितानाम् अव्ययानम् रिक्तस्थानेषु प्रयोगं कुरुत-

______ प्रातः भ्रमणं कुर्यात्।


अधोलिखितेषु वाक्येषु अव्ययपदानि प्रयुक्तानि तत्पदं चित्वा यथास्थानं लिखत-

अहम् त्वाम् भूयोभूयः नमामि।


कोष्ठकेभ्यः शुद्धम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत-

 ______ सः पुस्तकं पठति।


निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-

______ जनाः साक्षराः सन्ति।


कोष्ठके प्रदत्तधातुषु क्त्वाप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत-

रामः रावणं ______ सीतां प्राप्नोत्। 


कोष्ठके प्रदत्तधातुषु क्त्वाप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत-

 श्रोतारः कथा ______ प्रसन्नाः भवन्ति।  (श्रु)


अधुना एतानि वाक्यानि पठन्तु भेदं चावगच्छन्तु-

  प्रणम्य प्रतयः
आरुह्य ______ _____

अधुना एतानि वाक्यानि पठन्तु भेदं चावगच्छन्तु-

  प्रणम्य प्रतयः
प्रणम्य ______ _____

अधोलिखितानि वाक्यानि पठित्वा अधुना एतत्सर्वम् प्रयोगेण जानीमः

यथा- (गम् + शतृ) गच्छन्त्या बालिकया फलं खाद्यते।

मार्गं ______ (प्रच्छ् + शतृ) पथिकैः छायायां विश्राम्यते।


अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-

पुत्रीं ______ (पाल + शतृ) माता गीतं गायति।


अधोलिखितवाक्येभ्यः क्तिन्-प्रत्ययुक्तान् शब्दान् आदाय उदाहरणानुसारं प्रकृति-प्रत्यय-विभागं कुरुत-

रामायणम् वाल्मीकेः कृते अस्ति कृतिः कृ क्तिन्
 वानरस्य दृष्टिः फलम् अस्ति ______ ______ _____

समुचितशब्द (✓) इति चिह्नन चिह्नी कुरुत, प्रदत्तस्थाने च लिखत-

______ कविकालिदासेन अभिज्ञानशाकुन्तलं नाम नाटकं रचितम्। 


अधोलिखितवाक्येषु सुचितपदेन रिक्तस्थानपूर्ति कुरुत-

गीतासुशीलायाः मध्ये गीता ______।


प्रदत्तवाक्येषु लिङ्गपरिवर्तनं कृत्वा वाक्यानि पुनः लिखत-

गतवली महिला किम् उक्तवती? ______


प्रदत्तवाक्येषु लिङ्गपरिवर्तनं कृत्वा वाक्यानि पुनः लिखत-

बुद्धिमान् बालः पुरस्कारं लभते। ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×