Advertisements
Advertisements
प्रश्न
अधः पदत्तानि वाक्यानि ध्यानेन पठन्तु-
- गच्छन् बालकः अपतत्। (गम् + शतृ)
- रुदन्तम् बालकं रोदनस्य कारणं पृच्छा। (रुद + शतृ)
- कथां कथयता कथावाचकेन अद्य का कथा श्राविता? (कत् + शतृ + तृतीया विभक्ति)
- हसतः बालकस्य नाम किम् अस्ति? (हस् + शतृ + षष्ठी)
उत्तर
छात्राः स्वयमेव करिष्यन्ति।
APPEARS IN
संबंधित प्रश्न
उचितैः उपसर्गयुक्तैः पदैः रिक्तस्थानानि पूरयत-
तव एतावत् ______ यत् मम ______ करोषि ।(दुस् + साहसम्, अप + मानम्)
निम्नलिखितानाम् अव्ययानम् रिक्तस्थानेषु प्रयोगं कुरुत-
______ गृहम् गच्छ।
कोष्ठकेभ्यः शुद्धम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत-
______ वद।
कोष्ठकेभ्यः शुद्धम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत-
______ सः पुस्तकं पठति।
कोष्ठकेभ्यः शुद्धम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत-
कोलाहलं ______ कुरु।
कोष्ठकेभ्यः शुद्धम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत-
सुरेशः आपणं गच्छति ______ च मित्रेण सह क्रीडिष्यति।
निम्नलिखित-अव्ययपदानां रिक्तस्थानेषु प्रयोगं कुरुत-
पुष्पं ______ गन्धयति।
कोष्ठके प्रदत्तधातुषु क्त्वाप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत-
श्रोतारः कथा ______ प्रसन्नाः भवन्ति। (श्रु)
अधुना एतानि वाक्यानि पठन्तु भेदं चावगच्छन्तु-
प्रणम्य | प्रतयः | |
समाप्य | ______ | _____ |
अधुना एतानि वाक्यानि पठन्तु भेदं चावगच्छन्तु-
प्रणम्य | प्रतयः | |
आरुह्य | ______ | _____ |
अधुना एतानि वाक्यानि पठन्तु-
द्रष्टुम् – ______ + _______
अधोलिखितानि वाक्यानि पठित्वा अधुना एतत्सर्वम् प्रयोगेण जानीमः
यथा- (गम् + शतृ) गच्छन्त्या बालिकया फलं खाद्यते।
पुस्तकं ______ (दा + शतृ) छात्राय पुस्तकालयाध्यक्षः परीक्षायाः प्रवेशपत्रं यच्छति।
अधुना समुचितपदप्रयोगेण रिक्तस्थानानि पुरयत-
सः उपरि ______ (दृश् + शतृ) पतति।
उदाहरणानुसारं पूर्वक्रियायां शतृ / शानच् प्रत्यय-प्रयोगेण वाक्यानि पुनः लिखत-
यथा- शिशुः चलति, सः रोदिति-चलन्, शिशुः रोदिति।
याचकः याचते। सः एकं गृहं गच्छति।
यथा- याचमानः याचक: एकं गृहं गच्छति।
सैनिक: युद्धक्षेत्रे प्रहरति। सः शत्रु मारयति।
अधोलिखितवाक्येभ्यः क्तिन्-प्रत्ययुक्तान् शब्दान् आदाय उदाहरणानुसारं प्रकृति-प्रत्यय-विभागं कुरुत-
रामायणम् वाल्मीकेः कृते अस्ति | कृतिः | कृ | क्तिन् |
सिन्हत् कस्य भीतिः न जायते | ______ | ______ | _____ |
समुचितशब्द (✓) इति चिह्नन चिह्नी कुरुत, प्रदत्तस्थाने च लिखत-
______ मधुः खादति।
समुचितशब्द (✓) इति चिह्नन चिह्नी कुरुत, प्रदत्तस्थाने च लिखत-
______ जनं पश्य।
विशेषण-विशेष्य पदानि योजयत-
धनिना | राजानम् |
गुणिने | राज्ञि |
रथिनम् | पुरूषेण |
बलिनि | शासकम् |
दण्डिनम् | नृपाय |
प्रदत्तवाक्येषु लिङ्गपरिवर्तनं कृत्वा वाक्यानि पुनः लिखत-
गतवली महिला किम् उक्तवती? ______
प्रदत्तवाक्येषु लिङ्गपरिवर्तनं कृत्वा वाक्यानि पुनः लिखत-
बुद्धिमान् बालः पुरस्कारं लभते। ______