Advertisements
Advertisements
प्रश्न
पाठात् विपरीतार्थकपदानि चित्वा लिखत।
उत्क्षेपणम् - ______
उत्तर
उत्क्षेपणम् = अवक्षेपणम्
APPEARS IN
संबंधित प्रश्न
पदार्थाः कति भवन्ति?
पृथिव्याः कति भेदाः उक्ताः?
तेजः कीदृशं कथ्यते?
अतीतादिव्यवहारहेतुः कः?
आत्मा कतिविधः?
कस्मात् ग्रन्थात् सङ्गृहीतः एषः पाठः?
मनः कस्य साधनम्?
वायोः कतिभेदाः?
अतीतादिव्यवहारहेतुः कालः, स च कौदृशः?
मञ्जुषातः पदान्यादाय रिक्तस्थानानि पूरयत।
वायोः द्वो भेद्दो नित्यः ______ आनित्यः कार्यरुपश्च।
मञ्जुषातः पदान्यादाय रिक्तस्थानानि पूरयत।
पृथिवी ______ सा नित्याऽनित्या, परमाणुरूपा कार्यरूपा च।
मञ्जुषातः पदान्यादाय रिक्तस्थानानि पूरयत।
उत्क्षेपणाऽपक्षेपणाऽऽ कञ्चन ______ गमनानि पञ्चकर्माणि भवन्ति।
मञ्जुषातः पदान्यादाय रिक्तस्थानानि पूरयत।
मनः प्रत्यात्मनियतत्वात् ______ परमाणुरूपं नित्यं च।
यथोयितं योजयत।
शीतस्पर्शवत्यः | सर्वज्ञः |
चतुर्विधः | रूपरहितः |
ईश्वरः | अभावः |
वायुः | आकाशम् |
शब्दगुणकम् | आपः |
सन्धिविच्छेदं कृत्वा सन्धेः नाम लिखत।
प्रत्यात्मम् = ______ + ______
सन्धिविच्छेदं कृत्वा सन्धेः नाम लिखत।
अभावश्च = ______ + ______
प्रदत्तपदान्यधिकृत्य वाक्यानि रययत।
अनित्यम् ।
प्रदत्तपदान्यधिकृत्य वाक्यानि रययत।
नवैव |
प्रदत्तपदान्यधिकृत्य वाक्यानि रययत।
समवायः |
पाठात् विपरीतार्थकपदानि चित्वा लिखत।
सामान्यम् = ______
पाठात् विपरीतार्थकपदानि चित्वा लिखत।
अनित्या - ______
पाठात् विपरीतार्थकपदानि चित्वा लिखत।
पृथिवी - ______
पाठात् विपरीतार्थकपदानि चित्वा लिखत।
अनन्तम् - ______
अधोलिखितपदानां मूलशब्द, विभक्तिं, वचनं, लिङ्गं च लिखत।
द्रव्याणि ।
अधोलिखितपदानां मूलशब्द, विभक्तिं, वचनं, लिङ्गं च लिखत।
मनांसि ।
अधोलिखितपदानां मूलशब्द, विभक्तिं, वचनं, लिङ्गं च लिखत।
विभ्वी |
अधोलिखितपदानां मूलशब्द, विभक्तिं, वचनं, लिङ्गं च लिखत।
गुणाः |
अधोलिखितपदानां मूलशब्द, विभक्तिं, वचनं, लिङ्गं च लिखत।
लक्षणानि |
समस्तपदानां विग्रहं कृत्वा लिखत ।
सप्तपदार्थाः = ______
समस्तपदानां विग्रहं कृत्वा लिखत ।
अनन्ताः = ______
समस्तपदानां विग्रहं कृत्वा लिखत ।
व्यवहारहेतुः =______
समस्तपदानां विग्रहं कृत्वा लिखत ।
रूपरहितः =______
कानि पञ्चकर्माणि? सोदाहरणं स्पष्टयत ।