Advertisements
Advertisements
प्रश्न
सन्धिविच्छेदं कृत्वा सन्धेः नाम लिखत।
प्रत्यात्मम् = ______ + ______
उत्तर
प्रत्यात्मम् = प्रति + आत्मम् : (यण सन्धिः)।
APPEARS IN
संबंधित प्रश्न
पदार्थाः कति भवन्ति?
पृथिव्याः कति भेदाः उक्ताः?
तेजः कीदृशं कथ्यते?
आत्मा कतिविधः?
कस्मात् ग्रन्थात् सङ्गृहीतः एषः पाठः?
कानि पञ्चकर्माणि पाठे वर्णितानि?
मनः कस्य साधनम्?
वायोः कतिभेदाः?
अतीतादिव्यवहारहेतुः कालः, स च कौदृशः?
मञ्जुषातः पदान्यादाय रिक्तस्थानानि पूरयत।
आपः शरीरेन्द्रियविषयभेदात् ______ भवति ।
मञ्जुषातः पदान्यादाय रिक्तस्थानानि पूरयत।
वायोः द्वो भेद्दो नित्यः ______ आनित्यः कार्यरुपश्च।
मञ्जुषातः पदान्यादाय रिक्तस्थानानि पूरयत।
मनः प्रत्यात्मनियतत्वात् ______ परमाणुरूपं नित्यं च।
यथोयितं योजयत।
शीतस्पर्शवत्यः | सर्वज्ञः |
चतुर्विधः | रूपरहितः |
ईश्वरः | अभावः |
वायुः | आकाशम् |
शब्दगुणकम् | आपः |
सन्धिविच्छेदं कृत्वा सन्धेः नाम लिखत।
चैकः - ______ + ______
सन्धिविच्छेदं कृत्वा सन्धेः नाम लिखत।
तच्च = ______ + ______
सन्धिविच्छेदं कृत्वा सन्धेः नाम लिखत।
अभावश्च = ______ + ______
सन्धिविच्छेदं कृत्वा सन्धेः नाम लिखत।
पृथिव्याप्तेजः = ______ + ______
प्रदत्तपदान्यधिकृत्य वाक्यानि रययत।
अनित्यम् ।
प्रदत्तपदान्यधिकृत्य वाक्यानि रययत।
चतुर्विशतिः।
प्रदत्तपदान्यधिकृत्य वाक्यानि रययत।
समवायः |
प्रदत्तपदान्यधिकृत्य वाक्यानि रययत।
रुपरहितः |
पाठात् विपरीतार्थकपदानि चित्वा लिखत।
उत्क्षेपणम् - ______
पाठात् विपरीतार्थकपदानि चित्वा लिखत।
सामान्यम् = ______
पाठात् विपरीतार्थकपदानि चित्वा लिखत।
अनित्या - ______
पाठात् विपरीतार्थकपदानि चित्वा लिखत।
पृथिवी - ______
पाठात् विपरीतार्थकपदानि चित्वा लिखत।
अनन्तम् - ______
अधोलिखितपदानां मूलशब्द, विभक्तिं, वचनं, लिङ्गं च लिखत।
द्रव्याणि ।
अधोलिखितपदानां मूलशब्द, विभक्तिं, वचनं, लिङ्गं च लिखत।
गुणाः |
समस्तपदानां विग्रहं कृत्वा लिखत ।
सप्तपदार्थाः = ______
समस्तपदानां विग्रहं कृत्वा लिखत ।
अनन्ताः = ______
समस्तपदानां विग्रहं कृत्वा लिखत ।
शरीरेन्द्रियविषयभेदात् - ______
कानि पञ्चकर्माणि? सोदाहरणं स्पष्टयत ।