हिंदी

पद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत । (5 तः 4) कं संजघान कृष्णः का शीतलवाहिनी गङ्गा। के दारपोषणरताः कं बलवन्तं न बाधते शीतम्‌ वृथाभ्रमणकूक्रीडापरपीडापभाषणैः। - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

पद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत । (5 तः 4)

कं संजघान कृष्णः का शीतलवाहिनी गङ्गा।

के दारपोषणरताः कं बलवन्तं न बाधते शीतम्‌॥

वृथाभ्रमणकुक्रीडापरपीडापभाषणैः।

कालक्षेपो न कर्तव्यो विद्यार्थी वाचनं श्रयेत्‌॥

आत्मनो मुखदोषेण बध्यन्ते शुकसारिकाः।

बकास्तत्र न बध्यन्ते मौनं सर्वार्थसाधनम्‌॥

यथैव सकला नद्यः प्रविशन्ति महोदधिम्‌।

तथा मानवताधर्म सर्वे धर्माः समाश्रिताः॥

(क) पूर्णवाक्येन उत्तरं लिखत।             [1]

कृष्णः कं जघान?

(ख) विशेषण-विशेष्ययोः मेलनं कुरुत।              [1]

  विशेषणम्‌ विशेष्यम्‌
(1) सर्वे  नद्यः
(2) सकलाः महोदधिम्‌
    धर्माः

(ग) जालरेखाचित्रं पूरयत।             [1]

(घ) पद्यांशात्‌ 2 द्वितीयाविभक्त्यन्तपदे चित्वा लिखत।             [1]

(च) पूर्वपदम्‌/उत्तरपदं लिखत।             [1]

  1. आत्मनो मुखदोषेण = ______ + मुखदोषेण। 
  2. यथैव = यथा + ______ । 
आकलन

उत्तर

(क) कृष्णः कंसं जघान।

(ख) 

  विशेषणम्‌ विशेष्यम्‌
(1) सर्वे  धर्माः
(2) सकलाः नद्यः

(ग)

(घ)

  1. महोदधिम्‌ 
  2. धर्मा

(च)     

  1. आत्मनो मुखदोषेण = आत्मनः + मुखदोषेण। 
  2. यथैव = यथा + एव
shaalaa.com
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2024-2025 (March) Official
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×