SSC (English Medium)
SSC (Hindi Medium)
SSC (Marathi Medium)
SSC (Marathi Semi-English)
Academic Year: 2024-2025
Date & Time: 27th February 2025, 3:00 pm
Duration: 2h
Advertisements
सूचना:
- सूचनानुसारेण आकृतयः आरेखितव्याः।
- आकृतीनाम् आरेखनं मसीलेखन्या अङ्कलेखन्या वा कर्तव्यम्।
- सर्वासु कृतिषु वाक्यानां पुनर्लेखनम् आवश्यकम्।
- लेखनं सुवाच्यं, स्पष्टं लेखननियमानुसारं च भवेत्।
समय-स्तम्भमेलनं कुरुत।
'अ' | 'आ' | |
(1) | द्वादशवादनम् | १०.०० |
(2) | पादोन-त्रिवादनम् | १२.०० |
२.४५ |
Chapter:
गद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत।
भूपालः पृथुवैन्यः नाम धरायां प्रथमः अभिषिक्तः सम्राट्। प्रयागक्षेत्रे पृथुनृपस्य राजधानी आसीत्। राज्याभिषेकसमये चारणाः पृथुनृपस्य स्तुतिं गातुमुत्सुकाः। तदा पृथुः आज्ञापयत् "तिष्ठन्तु चारणाः! यावत् मम सद्गुणाः न प्रकटीभवन्ति तावदहं न स्तोतव्यः। स्तवनं तु ईश्वरस्यैव भवेत्।'' स्तुतिगायकाः पृथुनृपस्य एतादृशीं निःस्पृहतां ज्ञात्वा प्रसन्नाः अभवन्। एकदा पृथुराजः स्वराज्ये भ्रमणम् अकरोत्। भ्रमणसमये तेन दृष्टं यत् प्रजाः अतीव कृशाः अशक्ताश्च। ताः प्रजाः पशुवन्जीवन्ति। निकृष्टं खादन्ति। तद् दृष्टा राजा चिन्ताकुलः जातः। तदा पुरोहितोऽवदत्, "हे राजन्, धनधान्यादि सर्वं वस्तुजातं वस्तुतः वसुन्धरायाः उदर एव वर्तते। तत्प्राप्तुं यतस्व।'' |
(1) अवबोधनम्। (3 तः 2) 2
(क) उचितं कारणं चित्वा वाक्यं पुनर्लिखत: 1
पृथुवैन्यः स्वप्रजाः दृष्ट्वा चिन्ताकुलः जातः यतः ______
- तस्य प्रजाजनाः परस्परं वादविवादं कुर्वन्ति।
- तस्य प्रजाजनाः पशुवत् जीवन्ति।
(ख) कः कं वदति ?
"तत्प्राप्तुं यतस्व।"
(ग) अमरकोषात् शब्दं योजयित्वा वाक्यं पुनर्लिखत। 1
राजा स्वराज्ये भ्रमणम् अकरोत्।
(2) शब्दज्ञानम्। (3 तः 2) 2
(क) गद्यांशात् 2 सप्तमी-विभक्त्यन्तपदे चित्वा लिखत। 1
(ख) गद्यांशात् विशेषण-विशेष्ययोः मेलनं कुरुत। 1
विशेषणम् | विशेष्यम् |
(1) कृशाः | चारणाः |
(2) प्रसन्नाः | प्रजाः |
स्तुतिगायकाः |
(ग) पूर्वपदम्/उत्तरपदं लिखत। 1
- अशक्ताश्च = ______ + च।
- ईश्वरस्यैव = ईश्वरस्य + ______।
Chapter:
गद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत।
अर्णवः - | द्रव्यस्य अन्तिमः घटकः मूलं तत्त्वं च परमाणुः, सत्यं खलु? |
पिता - | सत्यम् अयं खलु कणादमहर्षेः सिद्धान्तः। अपि जानासि? परमाणुः द्रव्यस्य मूलकारणम् इति तेन महर्षिणा प्रतिपादितम्। तदपि प्रायः ख्रिस्तपुर्वं पञ्चमे षष्ठे वा शतके। |
अर्णवः - | तात, महर्षिणा कणादेन किं किम् उक्तं परमाणुविषये? वयं तु केवलं तस्य महाभागस्य नामधेयम् एव जानीमः। |
पिता - | कणादमुनिना प्रतिपादितम्-परमाणुः अतीन्द्रियः, सूक्ष्मः, निरवयवः, नित्यः, स्वयं व्यावर्तकः च। 'वैशेषिकसूत्राणि' इति स्वग्रन्थे तेन परमाणोः व्याख्या कृता। |
अर्णवः - | का सा व्याख्या? |
पिता - | जालसूर्यमरीचिस्थं यत् सूक्ष्मं दृश्यते रजः।। तस्य षष्ठतमो भागः परमाणुः स उच्यते।। |
(1) अवबोधनम्। (3 तः 2) 2
(क) उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत। 1
- रजसः ______ भागः परमाणुः। (षष्ठतमः/शततमः)
- ______ द्रव्यस्य मूलकारणम्। (परमाणुः/विज्ञानं)
(ख) पूर्णवाक्येन उत्तरं लिखत। 1
परमाणुसिद्धान्तः केन महर्षिणा कथितः
(ग) एषः गद्यांशः कस्मात् पाठात् उद्धृतः? 1
(2) जालरेखाचित्रं पूरयत। 2
Chapter:
गद्यांशं परित्वा सरलार्थ लिखत।
नदी (शुतुद्री) - | विप्रवर, मधुरा खलु ते वाणी। रञ्जयति अस्मान्। वद, कथं तव साहाय्यं कर्तव्यम्? |
विश्वामित्रः - | अम्ब, शृणु मे अभ्वर्थनाम्। गाधा मे भविष्यसि? स्वल्पीभवतु जलौघः। येन वयं सुखेनैव परतीरं प्रप्त शक्तुमः। |
Chapter:
गद्यांशं पठित्वा सरलार्थं लिखत।
वैखानसः - | राजन्! समिदाहरणाय प्रतिस्था वयम्। एष खलु कण्वस्य कुलपतेः अनुमालिनीतीरमाश्रमो दृश्यते। प्रविश्य प्रतिगृह्यताम् आतिथेयः सत्कारः। |
दुष्कृतः - | तपोवननिवासिनामुपरोधो मा भूत्। अत्रैव रथं स्थापय यावदवतरामि । |
Chapter:
Advertisements
माध्यमभाषया उत्तरं लिखत।
शङ्करेण संन्यासार्थं कथम् अन्मतिः लब्धा ?
Chapter: [0.09] आदिशक्ङराचार्य: (गद्यम्)
माध्यमभाषया उत्तरत।
'स नरः शत्रुनन्दनः' इति वचनं कथायाः आधारेण स्पष्टीकरुत।
Chapter: [0.02] व्यसने मित्रपरीक्षा।(गद्यम्)
पद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत । (5 तः 4)
कं संजघान कृष्णः का शीतलवाहिनी गङ्गा। के दारपोषणरताः कं बलवन्तं न बाधते शीतम्॥ वृथाभ्रमणकुक्रीडापरपीडापभाषणैः। कालक्षेपो न कर्तव्यो विद्यार्थी वाचनं श्रयेत्॥ आत्मनो मुखदोषेण बध्यन्ते शुकसारिकाः। बकास्तत्र न बध्यन्ते मौनं सर्वार्थसाधनम्॥ यथैव सकला नद्यः प्रविशन्ति महोदधिम्। तथा मानवताधर्म सर्वे धर्माः समाश्रिताः॥ |
(क) पूर्णवाक्येन उत्तरं लिखत। [1]
कृष्णः कं जघान?
(ख) विशेषण-विशेष्ययोः मेलनं कुरुत। [1]
विशेषणम् | विशेष्यम् | |
(1) | सर्वे | नद्यः |
(2) | सकलाः | महोदधिम् |
धर्माः |
(ग) जालरेखाचित्रं पूरयत। [1]
(घ) पद्यांशात् 2 द्वितीयाविभक्त्यन्तपदे चित्वा लिखत। [1]
(च) पूर्वपदम्/उत्तरपदं लिखत। [1]
- आत्मनो मुखदोषेण = ______ + मुखदोषेण।
- यथैव = यथा + ______ ।
Chapter:
पद्ये शुद्धे पूर्णे च लिखत।
तावद् भयाद्धि ______।
______ यथोचितम्॥
Chapter:
पद्ये शुद्धे पूर्णे च लिखत।
अल्पानामपि ______।
______ मत्तदन्तिनः॥
Chapter:
पद्ये शुद्धे पूर्णे च लिखत।
यथा चतुर्भिः ______।
______ गुणेन कर्मणा॥
Chapter:
माध्यमभाषया सरलार्थं लिखत।
सर्वधर्मान् परित्यज्य भज मानवतां ध्रुवम्।
'एषोऽभ्युदयकृत् पन्थाः तथा श्रेयस्करोऽपि च॥
Chapter:
माध्यमभाषया सरलार्थं लिखत।
वाचनं ज्ञानदं बाल्ये तारुण्ये शीलरक्षकम्।
वार्धक्ये दुःखहरणं हितं सद्ग्रन्थवाचनम्।।
Chapter: [0.07] वाचनप्रशंसा।(पद्यम्)
मञ्जूषातः नामानि सर्वनामानि च पृथक्कुरुत।
नाम | सर्वनाम |
(मञ्जुषा - के, जम्बूकः, भारतस्य, तस्मात्, येन)
Chapter:
मञ्जुषातः क्रियापदानि धातुसाधित-विशेषणानि च पृथक्कुरुत।
क्रियापदम् | धातुसाधित-विशेषणम् |
(मञ्जुषा - गच्छतु, भेतव्यम्, मुक्तः, प्रार्थयत, निवसति)
Chapter:
Advertisements
भगवता व्यासेन ______ पुराणानि रचितानि।
अष्टादश
अष्टादशः
Chapter: [0.113] सङ्ख्याविश्वम्।
आर्यभट्टः इति भारतवर्षेण प्रेषितः ______ उपग्रहः।
प्रथमः
एकस्मिन्
Chapter: [0.113] सङ्ख्याविश्वम्।
समासविग्रहाणां समासनामभिः सह मेलनं कुरुत।
समासविग्रहः | समासनाम | |
(1) | न परिचितः। | तृतीया-तत्पुरुषः। |
(2) | विद्यया विहीनः। | कर्मधारयः। |
(3) | रामस्य अभिषेकः। | नञ्-तत्पुरुषः। |
(4) | पूर्णा नाम नदी। | बहुव्रीहिः। |
(5) | अल्पा धीः यस्य सः। | इतरेतर-द्वंद्वः। |
(6) | शुकाः च सारिकाः च। | षष्ठी-तत्पुरुषः। |
Chapter:
समानार्थकशब्दान् चित्वा लिखत।
शीलम् = ______।
पृष्ठतः
मग्नः
चारित्र्यम्
न्यूनम्
Chapter:
विरुद्धार्थकशब्दान् चित्वा लिखत।
प्रभूतम् × ______।
पृष्ठतः
मग्नः
चारित्र्यम्
न्यूनम्
Chapter:
समानार्थकशब्दान् चित्वा लिखत।
रतः = ______।
पृष्ठतः
मग्नः
चारित्र्यम्
न्यूनम्
Chapter:
विरुद्धार्थकशब्दान् चित्वा लिखत।
पुरतः × ______।
पृष्ठतः
मग्नः
चारित्र्यम्
न्यूनम्
Chapter:
धीराः न्याय्यात्पथः पदं न प्रविचलन्ति।
कर्तृवाच्यम्
कर्मवाच्यम्
Chapter: [0.031] अभ्यासपत्रम् - १।
योग्यं क्रियापदं चित्वा वाक्यं पुनर्लिखत।
त्वम् इदानीमेव संन्यासं ______।
स्वीकरोतु
स्वीकुरु
Chapter: [0.091] अभ्यासपत्रम् - ३।
______ पुरुषं तु मित्राणि अपि त्यजन्ति।
निर्धनः
निर्धनं
Chapter:
विशिष्ट - विभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत।
दा (1 प. प./3 उ. प.)
Chapter:
विशिष्ट-विभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत।
विना
Chapter: [0.114] व्याकरणवीथि।
धातूनाम् अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत।
स्निह्
Chapter: [0.114] व्याकरणवीथि।
विशिष्ट-विभक्ते: उपयोगं कृत्वा वाक्यनिर्माणं कुरुत।
नमः
Chapter: [0.114] व्याकरणवीथि।
Other Solutions
Submit Question Paper
Help us maintain new question papers on Shaalaa.com, so we can continue to help studentsonly jpg, png and pdf files
Maharashtra State Board previous year question papers 10th Standard Board Exam Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)] with solutions 2024 - 2025
Previous year Question paper for Maharashtra State Board 10th Standard Board Exam -2025 is solved by experts. Solved question papers gives you the chance to check yourself after your mock test.
By referring the question paper Solutions for Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)], you can scale your preparation level and work on your weak areas. It will also help the candidates in developing the time-management skills. Practice makes perfect, and there is no better way to practice than to attempt previous year question paper solutions of Maharashtra State Board 10th Standard Board Exam.
How Maharashtra State Board 10th Standard Board Exam Question Paper solutions Help Students ?
• Question paper solutions for Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)] will helps students to prepare for exam.
• Question paper with answer will boost students confidence in exam time and also give you an idea About the important questions and topics to be prepared for the board exam.
• For finding solution of question papers no need to refer so multiple sources like textbook or guides.