Advertisements
Advertisements
प्रश्न
गद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत।
अर्णवः - | द्रव्यस्य अन्तिमः घटकः मूलं तत्त्वं च परमाणुः, सत्यं खलु? |
पिता - | सत्यम् अयं खलु कणादमहर्षेः सिद्धान्तः। अपि जानासि? परमाणुः द्रव्यस्य मूलकारणम् इति तेन महर्षिणा प्रतिपादितम्। तदपि प्रायः ख्रिस्तपुर्वं पञ्चमे षष्ठे वा शतके। |
अर्णवः - | तात, महर्षिणा कणादेन किं किम् उक्तं परमाणुविषये? वयं तु केवलं तस्य महाभागस्य नामधेयम् एव जानीमः। |
पिता - | कणादमुनिना प्रतिपादितम्-परमाणुः अतीन्द्रियः, सूक्ष्मः, निरवयवः, नित्यः, स्वयं व्यावर्तकः च। 'वैशेषिकसूत्राणि' इति स्वग्रन्थे तेन परमाणोः व्याख्या कृता। |
अर्णवः - | का सा व्याख्या? |
पिता - | जालसूर्यमरीचिस्थं यत् सूक्ष्मं दृश्यते रजः।। तस्य षष्ठतमो भागः परमाणुः स उच्यते।। |
(1) अवबोधनम्। (3 तः 2) 2
(क) उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत। 1
- रजसः ______ भागः परमाणुः। (षष्ठतमः/शततमः)
- ______ द्रव्यस्य मूलकारणम्। (परमाणुः/विज्ञानं)
(ख) पूर्णवाक्येन उत्तरं लिखत। 1
परमाणुसिद्धान्तः केन महर्षिणा कथितः
(ग) एषः गद्यांशः कस्मात् पाठात् उद्धृतः? 1
(2) जालरेखाचित्रं पूरयत। 2
आकलन
उत्तर
(1)
(क)
- रजसः षष्ठतमः भागः परमाणुः।
- परमाणुः द्रव्यस्य मूलकारणम्।
(ख) परमाणुसिद्धान्त कणादमहर्षिणा कथितः।
(ग) एषः गद्यांशः 'स एव परमाणुः' इति पाठत् उद्धृतः।
(2)
shaalaa.com
क्या इस प्रश्न या उत्तर में कोई त्रुटि है?