हिंदी

प्रकृति -प्रत्ययं नियुज्य शष्वं लिखत- नी + क्तवतु = ______ - Sanskrit (Core)

Advertisements
Advertisements

प्रश्न

प्रकृति -प्रत्ययं नियुज्य शष्वं लिखत-

नी + क्तवतु = ______

एक शब्द/वाक्यांश उत्तर

उत्तर

नी + क्तवतु = नीतवान्

shaalaa.com
नैकेनापि समं गता वसुमती
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 7: नैकेनापि समं गता वसुमती - अभ्यासः [पृष्ठ ५८]

APPEARS IN

एनसीईआरटी Sanskrit - Bhaswati Class 12
अध्याय 7 नैकेनापि समं गता वसुमती
अभ्यासः | Q 5. (ठ) | पृष्ठ ५८

संबंधित प्रश्न

धारराज्ये को जा प्रजाः पर्यपालयत्‌?


सिन्धुलः कस्यै रज्यम्‌ अयच्छत्‌?


सिन्धुलः कस्य उत्सङ्गे भोजं मुमोच?


कः विच्छाय्वदनः अभूत्‌?


मुञ्जः कं समाकारितवान्‌?


वत्सराजः भोजं रथे निवेश्य कुत्र नीतवान्‌?


कृतयुगालद्भारभूतः क आसीत्‌?


कः वहौ प्रवेशं निरिचतवान्‌?


भोजः कस्य पुत्रः आसीत्‌?


सिन्धुलः किं विचारयामास?


मुञ्जः किम्‌ अचिन्तयत्‌?


वत्सराजः भोजं कुत्र नीतवान्‌?


मुञ्जः कापलिकं किम्‌ उक्तवान्‌?


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

भोजः चिरं प्रजाः पालित्तवान्‌।


प्रकृतिप्रत्ययविभागं कूरूत-

  उपसर्गः धातुः प्रत्ययः
संवीक्ष्य ______ ______ ______

प्रकृतिप्रत्ययविभागं कूरूत-

  उपसर्गः धातुः प्रत्ययः
अपहाय ______ ______ ______

प्रकृतिप्रत्ययविभागं कूरूत-

  उपसर्गः धातुः प्रत्ययः
दत्तम् ______ ______ ______

प्रकृतिप्रत्ययविभागं कूरूत-

  उपसर्गः धातुः प्रत्ययः
विचार्य ______ ______ ______

प्रकृतिप्रत्ययविभागं कूरूत-

  उपसर्गः धातुः प्रत्ययः
दूरीकृत्य ______ ______ ______

प्रकृतिप्रत्ययविभागं कूरूत-

  उपसर्गः धातुः प्रत्ययः
विधाय ______ ______ ______

प्रकृतिप्रत्ययविभागं कूरूत-

  उपसर्गः धातुः प्रत्ययः
भोक्तव्य ______ ______ ______

प्रकृतिप्रत्ययविभागं कूरूत-

  उपसर्गः धातुः प्रत्ययः
सम्प्रेष्य ______ ______ ______

प्रकृति -प्रत्ययं नियुज्य शष्वं लिखत-

मृ + क्त = ______


प्रकृति -प्रत्ययं नियुज्य शष्वं लिखत-

चिन्त् + तव्यत् = ______


प्रकृति -प्रत्ययं नियुज्य शष्वं लिखत-

हन् + तव्यत् = ______


प्रकृति -प्रत्ययं नियुज्य शष्वं लिखत-

आ + नी + तव्यत् = ______


प्रकृति -प्रत्ययं नियुज्य शष्वं लिखत-

नि + शम् + ल्यप् = ______


प्रकृति -प्रत्ययं नियुज्य शष्वं लिखत-

नम् + क्त्वा = ______


प्रकृति -प्रत्ययं नियुज्य शष्वं लिखत-

आ + कर्ण + ल्यप् = ______ 


प्रकृति -प्रत्ययं नियुज्य शष्वं लिखत-

नि + क्षिप् + ल्यप् = ______


प्रकृति -प्रत्ययं नियुज्य शष्वं लिखत-

मन् + क्त्वा = ______


प्रकृति -प्रत्ययं नियुज्य शष्वं लिखत-

आ + पद् + क्त = ______


उचित अर्थेन साह मेलनं कुरुत-

(क) निशीथं गमिष्यति
(ख)  प्रणिपत्य  समुद्र
(ग)   निशम्य  समुद्र
(घ)    पाश्वं   प्रणम्य
(ङ)   विषिनि   श्रुत्वा
(च)  दशास्यान्तकः  समीपे
(छ)   दिवम्‌  वने
(ज)  अधीत्य  रमः
(झ)  महो दधौ  स्वर्गम्‌
(ञ)  मस्यति  पठित्वा

मञ्जूषायां प्रदक्तैः अष्ययश्ञक्यैः रिक्तस्थानानि पूरयत-

तु, एव, तदा, किमर्थम्‌, पुरा, चिरम्

______ सिन्धुलः नाम राजा आसीत्‌। सः ______ प्रजाः पर्यपालयत्‌। वृद्धावस्थायां तस्य एकः पुत्रः अभवत्‌। ______ सः अचिन्तयत्‌ ______ न स्वपुत्रं भ्रातुः मुञ्जस्य उत्सङ्खं समर्पयामि। सिन्धुलः पुत्रं मुञ्जस्य उत्सङ्गे समर्प्यं ______ परलोकम्‌ अगच्छत्‌। सिन्धुले दिवङ्गते मुञ्जस्य मनसि लोभः समुत्पनः। लोभाविष्टः सः "भोजस्य विनाशार्थं उपायं चिन्तितवान्‌। 


उदाहरणानुसारं लिखत-

  उपसर्गः धातुः लकारः पुरुषः कचनम्‌
यथा- पर्यपालयत्‌ परि पाल्‌ लड्‌ प्रथमपुरुष एकवचन
यास्यति ______ ______ ______ ______ ______

उदाहरणानुसारं लिखत-

  उपसर्गः धातुः लकारः पुरुषः कचनम्‌
यथा- पर्यपालयत्‌ परि पाल्‌ लड्‌ प्रथमपुरुष एकवचन
कथयन्ति ______ ______ ______ ______ ______

उदाहरणानुसारं लिखत- 

  उपसर्गः धातुः लकारः पुरुषः कचनम्‌
यथा- पर्यपालयत्‌ परि पाल्‌ लड्‌ प्रथमपुरुष एकवचन
भवति ______ ______ ______ ______ ______

उदाहरणानुसारं लिखत-

  उपसर्गः धातुः लकारः पुरुषः कचनम्‌
यथा- पर्यपालयत्‌ परि पाल्‌ लड्‌ प्रथमपुरुष एकवचन
असि ______ ______ ______ ______ ______

उदाहरणानुसारं लिखत- 

  शब्वः लिङ्गः विभक्तिः वचनम्‌
यथा आत्मनः आत्मन्‌ पुल्लिङ्गः षष्ठौ एकवचनम्‌
पुत्राय ______ ______ ______ ______

उदाहरणानुसारं लिखत-

  शब्वः लिङ्गः विभक्तिः वचनम्‌

यथ-
आत्मनः

आत्मन्‌ पुल्लिङ्गः षष्ठौ एकवचनम्‌
श्रीमता ______ ______ ______ ______

उदाहरणानुसारं लिखत-

  शब्वः लिङ्गः विभक्तिः वचनम्‌

यथ-
आत्मनः

आत्मन्‌ पुल्लिङ्गः षष्ठौ एकवचनम्‌
महोदधौ ______ ______ ______ ______

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत- 

सिन्धुलः एन्यं मुञ्जाय॒ अयच्छत्‌।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×