हिंदी

पतगेश्वरः रावणस्य कीदृशं चापं सशरं बभञ्ज? - Sanskrit

Advertisements
Advertisements

प्रश्न

 पतगेश्वरः रावणस्य कीदृशं चापं सशरं बभञ्ज?

एक पंक्ति में उत्तर

उत्तर

पतगेश्वरः रावणस्य मुक्तामणि विभूषितं चापं सशरं बभज।

shaalaa.com
जटायोः शौर्यम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 10: जटायोः शौर्यम् - अभ्यासः [पृष्ठ ७४]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
अध्याय 10 जटायोः शौर्यम्
अभ्यासः | Q 2. (घ) | पृष्ठ ७४

संबंधित प्रश्न

खगोत्तमः कीदृशीं गिरं व्याजहार?


जटायुः काभ्यां रावणस्य गात्रे व्रणं चकार?


जटायुः रावणं किं कथयति?


 जटायु: केन वामबाहुं दंशति?


उदाहरणमनुसृत्य णिनि-प्रत्ययप्रयोगं कृत्वा पदानि रचयत –

गुण + णिनि – गुणिन् (गुणी)
दान + णिनि – दानिन् (दानी

कवच + णिनि – ______


रावणस्य जटायोश्च विशेषणानि सम्मिलितरूपेण लिखितानि तानि पृथक्-पृथक् कृत्वा लिखत –

रावणः जटायुः
युवा वृद्धः
______ ______
______ ______
______ ______
______ ______
______ ______

क’ स्तम्भे लिखितानां पदानां पर्यायाः ‘ख’ स्तम्भे लिखिताः। तान् यथासमक्षं योजयत –

‘क’  ‘ख’
कवची अपतत्
आशु पक्षिश्रेष्ठः
विरथः पृथिव्याम्
पपात कवचधारी
भुवि शीघ्रम्
पतगसत्तमः रथविहीनः

अधोलिखितानां पदानां/विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्ष लिखत –

विलपन्ती - ______ 


अधोलिखितानां पदानां/विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्ष लिखत –

वृद्धः - ______


अधोलिखितानां पदानां/विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्ष लिखत –

क्षिप्रम् - ______


अधोलिखितानां पदानां/विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्ष लिखत –

वामेन - ______


अधोलिखितानां पदानां/विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्ष लिखत –

अतिक्रम्य - ______


अधोलिखितानि विशेषणपदानि प्रजुञ्च संस्कृतवाक्यानि रचयत –

खगाधिपः -______


उदाहरणमनुसृत्य समस्तं पदं रचयत –

यथा – त्रयाणां लोकानां समाहार: – त्रिलोकी

पञ्चानां वटानां समाहार: - ______


उदाहरणमनुसृत्य समस्तं पदं रचयत –

यथा – त्रयाणां लोकानां समाहार: – त्रिलोकी

सप्तानां पदानां समाहारः - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×