Advertisements
Advertisements
Question
पतगेश्वरः रावणस्य कीदृशं चापं सशरं बभञ्ज?
Solution
पतगेश्वरः रावणस्य मुक्तामणि विभूषितं चापं सशरं बभज।
APPEARS IN
RELATED QUESTIONS
सा कं ददर्श?
जटायुः काभ्यां रावणस्य गात्रे व्रणं चकार?
अरिन्दमः खगाधिपः कति बाहून् व्यपाहरत्?
“जटायो! पश्य” इति का वदति?
क्रोधवशात् रावणः किं कर्तुम् उद्यतः अभवत्?
जटायु: केन वामबाहुं दंशति?
उदाहरणमनुसृत्य णिनि-प्रत्ययप्रयोगं कृत्वा पदानि रचयत –
गुण + णिनि – गुणिन् (गुणी)
दान + णिनि – दानिन् (दानी)
शर + णिनि –______
उदाहरणमनुसृत्य णिनि-प्रत्ययप्रयोगं कृत्वा पदानि रचयत –
गुण + णिनि – गुणिन् (गुणी)
दान + णिनि – दानिन् (दानी)
कुशल + णिनि – ______
उदाहरणमनुसृत्य णिनि-प्रत्ययप्रयोगं कृत्वा पदानि रचयत –
गुण + णिनि – गुणिन् (गुणी)
दान + णिनि – दानिन् (दानी)
धन + णिनि – ______
अधोलिखितानां पदानां/विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्ष लिखत –
विलपन्ती - ______
अधोलिखितानां पदानां/विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्ष लिखत –
राक्षसेन्द्रेण - ______
अधोलिखितानां पदानां/विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्ष लिखत –
क्षिप्रम् - ______
अधोलिखितानां पदानां/विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्ष लिखत –
वामेन - ______
अधोलिखितानि विशेषणपदानि प्रजुञ्च संस्कृतवाक्यानि रचयत –
शुभाम् - ______
अधोलिखितानि विशेषणपदानि प्रजुञ्च संस्कृतवाक्यानि रचयत –
खगाधिपः -______
अधोलिखितानि विशेषणपदानि प्रजुञ्च संस्कृतवाक्यानि रचयत –
वामेन - ______
उदाहरणमनुसृत्य समस्तं पदं रचयत –
यथा – त्रयाणां लोकानां समाहार: – त्रिलोकी
पञ्चानां वटानां समाहार: - ______
उदाहरणमनुसृत्य समस्तं पदं रचयत –
यथा – त्रयाणां लोकानां समाहार: – त्रिलोकी
सप्तानां पदानां समाहारः - ______
उदाहरणमनुसृत्य समस्तं पदं रचयत –
यथा – त्रयाणां लोकानां समाहार: – त्रिलोकी
अष्टाना भुजानां समाहार: - ______