English

उदाहरणमनुसृत्य समस्तं पदं रचयत – यथा – त्रयाणां लोकानां समाहार: – त्रिलोकी पञ्चानां वटानां समाहार: - ______ - Sanskrit

Advertisements
Advertisements

Question

उदाहरणमनुसृत्य समस्तं पदं रचयत –

यथा – त्रयाणां लोकानां समाहार: – त्रिलोकी

पञ्चानां वटानां समाहार: - ______

One Word/Term Answer

Solution

 पञ्चानां वटानां समाहार: -  पञ्चवटी (पञ्चवटम्)

shaalaa.com
जटायोः शौर्यम्
  Is there an error in this question or solution?
Chapter 10: जटायोः शौर्यम् - अभ्यासः [Page 76]

APPEARS IN

NCERT Sanskrit - Shemushi Class 9
Chapter 10 जटायोः शौर्यम्
अभ्यासः | Q 6. (आ) (क) | Page 76

RELATED QUESTIONS

सा कं ददर्श?


जटायुः काभ्यां रावणस्य गात्रे व्रणं चकार?


अरिन्दमः खगाधिपः कति बाहून् व्यपाहरत्?


“जटायो! पश्य” इति का वदति?


क्रोधवशात् रावणः किं कर्तुम् उद्यतः अभवत्?


 पतगेश्वरः रावणस्य कीदृशं चापं सशरं बभञ्ज?


 जटायु: केन वामबाहुं दंशति?


उदाहरणमनुसृत्य णिनि-प्रत्ययप्रयोगं कृत्वा पदानि रचयत –

गुण + णिनि – गुणिन् (गुणी)
दान + णिनि – दानिन् (दानी

कवच + णिनि – ______


उदाहरणमनुसृत्य णिनि-प्रत्ययप्रयोगं कृत्वा पदानि रचयत –

गुण + णिनि – गुणिन् (गुणी)
दान + णिनि – दानिन् (दानी)

धन + णिनि – ______


रावणस्य जटायोश्च विशेषणानि सम्मिलितरूपेण लिखितानि तानि पृथक्-पृथक् कृत्वा लिखत –

रावणः जटायुः
युवा वृद्धः
______ ______
______ ______
______ ______
______ ______
______ ______

अधोलिखितानां पदानां/विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्ष लिखत –

विलपन्ती - ______ 


अधोलिखितानां पदानां/विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्ष लिखत –

राक्षसेन्द्रेण - ______


अधोलिखितानां पदानां/विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्ष लिखत –

पापकर्मणा - ______


अधोलिखितानां पदानां/विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्ष लिखत –

क्षिप्रम् - ______


अधोलिखितानां पदानां/विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्ष लिखत –

वामेन - ______


अधोलिखितानां पदानां/विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्ष लिखत –

अतिक्रम्य - ______


अधोलिखितानि विशेषणपदानि प्रजुञ्च संस्कृतवाक्यानि रचयत –

खगाधिपः -______


उदाहरणमनुसृत्य समस्तं पदं रचयत –

यथा – त्रयाणां लोकानां समाहार: – त्रिलोकी

सप्तानां पदानां समाहारः - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×