English

अधोलिखितानां पदानां/विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्ष लिखत – क्षिप्रम् - ______ - Sanskrit

Advertisements
Advertisements

Question

अधोलिखितानां पदानां/विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्ष लिखत –

क्षिप्रम् - ______

Options

  • मन्दम्

  • पुण्यकर्मणा

  • हसन्ती

  • अनार्य

  • अनतिक्रम्य

  • प्रदाय

  • देवेन्द्रेण

  • प्रशंसेत्

  • दक्षिणेन

  • युवा

MCQ
One Word/Term Answer

Solution

क्षिप्रम् - मन्दम्

shaalaa.com
जटायोः शौर्यम्
  Is there an error in this question or solution?
Chapter 10: जटायोः शौर्यम् - अभ्यासः [Page 76]

APPEARS IN

NCERT Sanskrit - Shemushi Class 9
Chapter 10 जटायोः शौर्यम्
अभ्यासः | Q 5. (ङ) | Page 76

RELATED QUESTIONS

आयतलोचना का अस्ति?


जटायुः काभ्यां रावणस्य गात्रे व्रणं चकार?


जटायुः रावणं किं कथयति?


 पतगेश्वरः रावणस्य कीदृशं चापं सशरं बभञ्ज?


उदाहरणमनुसृत्य णिनि-प्रत्ययप्रयोगं कृत्वा पदानि रचयत –

गुण + णिनि – गुणिन् (गुणी)
दान + णिनि – दानिन् (दानी)

 कुशल + णिनि – ______


उदाहरणमनुसृत्य णिनि-प्रत्ययप्रयोगं कृत्वा पदानि रचयत –

गुण + णिनि – गुणिन् (गुणी)
दान + णिनि – दानिन् (दानी)

दण्ड – णिनि – ______


अधोलिखितानां पदानां/विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्ष लिखत –

आर्य - ______


अधोलिखितानां पदानां/विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्ष लिखत –

राक्षसेन्द्रेण - ______


अधोलिखितानां पदानां/विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्ष लिखत –

अतिक्रम्य - ______


अधोलिखितानि विशेषणपदानि प्रजुञ्च संस्कृतवाक्यानि रचयत –

खगाधिपः -______


अधोलिखितानि विशेषणपदानि प्रजुञ्च संस्कृतवाक्यानि रचयत –

हतसारथिः - ______


अधोलिखितानि विशेषणपदानि प्रजुञ्च संस्कृतवाक्यानि रचयत –

वामेन - ______


उदाहरणमनुसृत्य समस्तं पदं रचयत –

यथा – त्रयाणां लोकानां समाहार: – त्रिलोकी

पञ्चानां वटानां समाहार: - ______


उदाहरणमनुसृत्य समस्तं पदं रचयत –

यथा – त्रयाणां लोकानां समाहार: – त्रिलोकी

सप्तानां पदानां समाहारः - ______


उदाहरणमनुसृत्य समस्तं पदं रचयत –

यथा – त्रयाणां लोकानां समाहार: – त्रिलोकी

अष्टाना भुजानां समाहार: - ______


उदाहरणमनुसृत्य समस्तं पदं रचयत –

यथा – त्रयाणां लोकानां समाहार: – त्रिलोकी

चतुर्णा मुखानां समाहारः - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×