हिंदी

पूर्णवाक्येन उत्तरत ।रवे: सारथिः कीदृशः अस्ति ? - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

पूर्णवाक्येन उत्तरत ।
रवे: सारथिः कीदृशः अस्ति ?

एक पंक्ति में उत्तर

उत्तर

रवे: सारथिः चरणविकलः अस्ति।

shaalaa.com
सूक्तिसुधा।
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 3: सूक्तिसुधा। (पद्यम्) - भाषाभ्यासः [पृष्ठ १६]

APPEARS IN

बालभारती Sanskrit - Amod 10 Standard SSC Maharashtra State Board
अध्याय 3 सूक्तिसुधा। (पद्यम्)
भाषाभ्यासः | Q 1. (आ) | पृष्ठ १६

संबंधित प्रश्न

पद्ये शुद्धे पूर्णे च लिखत ।

रथस्यैक ____________
____________नोपकरणे ।


पूर्णवाक्येन उत्तरत।
का गुरूणां गुरुः ?


पूर्णवाक्येन उत्तरत।
किं राजसु न पूज्यते ?


पूर्णवाक्येन उत्तरत।
कः पशुः एव ?


पूर्णवाक्येन उत्तरत ।
के न बध्यन्ते ?


पूर्णवाक्येन उत्तरत ।
रवे: रथस्य कति तुरगा: सन्ति ?


एकवाक्येन उत्तरत।
नरः किं छिन्द्यात् ?


एकवाक्येन उत्तरत।
मनुजः किं भिन्द्यात् ?


माध्यमभाषया उत्तरत।

‘येन केन प्रकारेण’ इति उक्तिं स्पष्टीकुरुत।


समानार्थकशब्दान् लिखत ।
विद्या - ______


समानार्थकशब्दान् लिखत ।
शुकः - ______ 


समानार्थकशब्दान् लिखत ।
दन्ती - ______ 


समानार्थकशब्दान् लिखत ।
रविः - ______


समानार्थकशब्दान् लिखत।
रासभः - ______ 


समानार्थकशब्दान् लिखत ।
साधवः - ______


विरुद्धार्थकशब्दान् लिखत।

विदेशः × ......


विरुद्धार्थकशब्दान् लिखत ।
प्रच्छन्नम् x ______


विरुद्धार्थकशब्दान् लिखत ।
अल्पम् x ______


विरुद्धार्थकशब्दान् लिखत ।
रोहणम् x ______ 


विरुद्धार्थकशब्दान् लिखत ।
साधवः x ______


पूर्णवाक्येन उत्तरत ।
कै: मत्तदन्तिन: बध्यन्ते ?


समानार्थकशब्दान् लिखत ।
तोयम्‌ - ______


समानार्थकशब्दान् लिखत ।
पथः - ______


एकवाक्येन उत्तरत।

परोपकाराय वृक्षाः किं कुर्वन्ति?


एकवाक्येन उत्तरत।

परोपकाराय नद्यः किं कुर्वन्ति?


एकवाक्येन उत्तरत।

काः परोपकाराय दुहन्ति?


सत्सङ्गतिः वाचि ______ सिच्चति।


सत्सङ्गतिः पापम्‌  ______।


सत्सङ्गतिः दिश्च ______ तनोति।


एकवाक्येन उत्तरत।

देवताः कुत्र रमन्ते?


एकवाक्येन उत्तरत।

महताम्‌ उदारता कस्य दृष्टान्तेन ज्ञायते?


पद्ये शुद्धे पूर्णे च लिखत।

विद्या नाम ______ दैवतम्‌।।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×