Advertisements
Advertisements
प्रश्न
एकवाक्येन उत्तरत।
मनुजः किं भिन्द्यात् ?
उत्तर
मनुजः घटं भिन्द्यात्।
संबंधित प्रश्न
पद्ये शुद्धे पूर्णे च लिखत ।
रथस्यैक ____________
____________नोपकरणे ।
पद्ये शुद्ध पूर्णे च लिखत।
आत्मनो __________________।
_______________ सर्वार्थसाधनम्।।
पूर्णवाक्येन उत्तरत।
का गुरूणां गुरुः ?
पूर्णवाक्येन उत्तरत।
किं राजसु न पूज्यते ?
जालरेखाचित्रं पूरयत
पूर्णवाक्येन उत्तरत ।
शुकसारिका: केन बध्यन्ते ?
पूर्णवाक्येन उत्तरत ।
के न बध्यन्ते ?
पूर्णवाक्येन उत्तरत ।
रवे: रथस्य कति तुरगा: सन्ति ?
पूर्णवाक्येन उत्तरत ।
रवे: सारथिः कीदृशः अस्ति ?
जालरेखाचित्रं पूरयत ।
माध्यमभाषया उत्तरत ।
‘क्रियासिद्धिः सत्त्वे भवति' इति सूर्यस्य उदाहरणेन स्पष्टीकुरुत ।
पूर्णवाक्येन उत्तरत।
साधवः किं न विस्मरन्ति ?
पूर्णवाक्येन उत्तरत।
नारिकेलाः किं स्मरन्ति ?
पूर्णवाक्येन उत्तरत।
नारिकेलाः भारं कुत्र वहन्ति ?
एकवाक्येन उत्तरत।
नरः किं छिन्द्यात् ?
श्लोकात् लिङ्लकारस्य रूपाणि चित्वा लिखत ।
माध्यमभाषया उत्तरत।
‘येन केन प्रकारेण’ इति उक्तिं स्पष्टीकुरुत।
समानार्थकशब्दान् लिखत ।
पशुः - ______
समानार्थकशब्दान् लिखत ।
लक्ष्मीः - ______
समानार्थकशब्दान् लिखत ।
शुकः - ______
समानार्थकशब्दान् लिखत ।
संहतिः - ______
समानार्थकशब्दान् लिखत ।
नभः - ______
समानार्थकशब्दान् लिखत ।
दन्ती - ______
समानार्थकशब्दान् लिखत।
रासभः - ______
समानार्थकशब्दान् लिखत ।
शिरः - ______
समानार्थकशब्दान् लिखत ।
साधवः - ______
विरुद्धार्थकशब्दान् लिखत।
विदेशः × ......
विरुद्धार्थकशब्दान् लिखत ।
प्रच्छन्नम् x ______
विरुद्धार्थकशब्दान् लिखत ।
निन्दन्तु x ______
विरुद्धार्थकशब्दान् लिखत ।
अल्पम् x ______
विरुद्धार्थकशब्दान् लिखत ।
साधवः x ______
योग्यं वाच्यपर्यायं चिनुत।
पृथुभूपेन धनुः सज्जीकृतम्।
पूर्णवाक्येन उत्तरत ।
का कार्यसाधिका भवति ?
पूर्णवाक्येन उत्तरत ।
कै: मत्तदन्तिन: बध्यन्ते ?
समानार्थकशब्दान् लिखत ।
तोयम् - ______
समानार्थकशब्दान् लिखत ।
तुरगः - ______
विरुद्धार्थकशब्दान् लिखत ।
अल्पम् - ______
पद्य शुद्धे पूर्णे च लिखत।
घटं भिन्द्यात् ______ भवेत् ॥
एकवाक्येन उत्तरत।
केषु धनं न विभज्यते?
एकवाक्येन उत्तरत।
सर्वधनप्रधानं किम्?
एकवाक्येन उत्तरत।
परोपकाराय वृक्षाः किं कुर्वन्ति?
एकवाक्येन उत्तरत।
काः परोपकाराय दुहन्ति?
एकवाक्येन उत्तरत।
शरीरं किमर्थम्?
सत्सङ्गतिः धियः जाड्यं ______।
सत्सङ्गतिः वाचि ______ सिच्चति।
सत्सङ्गतिः ______ दिशति।
सत्सङ्गतिः पापम् ______।
सत्सङ्गतिः चित्तं ______।
सत्सङ्गतिः दिश्च ______ तनोति।
'नारी' इत्यर्थम् अमरकोषपङ्क्तिं लिखत।
एकवाक्येन उत्तरत।
चातकः पयःकणान् कं याचते?
एकवाक्येन उत्तरत।
जलधरः केवलं चातकस्य तृष्णां शाम्यति उत सम्पूर्णविश्वस्य?
एकवाक्येन उत्तरत।
महताम् उदारता कस्य दृष्टान्तेन ज्ञायते?
एकवाक्येन उत्तरत।
के व्यसनिनः उक्ताः?
कः पण्डितः उच्यते?
पद्ये शुद्धे पूर्णे च लिखत।
विद्या नाम ______ दैवतम्।।
पद्ये शुद्धे पूर्णे च लिखत।
अल्पानाम् ______ मत्तदन्तिन:॥