Advertisements
Advertisements
प्रश्न
एकवाक्येन उत्तरत।
चातकः पयःकणान् कं याचते?
उत्तर
चातकः पयःकणान् जलधरं याचते।
APPEARS IN
संबंधित प्रश्न
पद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत । (5 तः 4)
विद्या नाम नरस्य रूपमधिकं प्रच्छनुप्तं धनम् घटं भिन्द्यात् पटं छिन्द्यात् कुर्याद्रासभरोहणम्। यथैव सकला नद्यः प्रविशन्ति महोदधिम् |
(1) पद्यांशं पठित्वा निर्दिष्टे कृती कुरुत। (3 तः 2)
(क) पूर्णवाक्येन उत्तरं लिखत । (1)
नरः किं छिन्द्यात्?
(ख) विशेषण-विशेष्ययोः मेलनं कुरुत । (1)
अ | आ | |
(1) | सर्वे | नद्यः |
(2) | सकलाः | पुरुषः |
धर्माः |
(ग) पूर्वपदं उत्तरपदं लिखत । (1)
- पुरुषो भवेत् = ______ + भवेत् ।
- कुर्याद्रासभरोहणम् = कूर्यात् + ______ ।
(2) जालरेखायिन्रं पूरयत । (2)
पद्ये शुद्ध पूर्णे च लिखत।
आत्मनो __________________।
_______________ सर्वार्थसाधनम्।।
पद्ये शुद्धे पूर्णे च लिखत।
रथस्यैक. . . . . . . . . . . . .नोपकरणे ।
पूर्णवाक्येन उत्तरत।
कः पशुः एव ?
माध्यमभाषया उत्तरत।
‘विद्या नाम नरस्य’ .... इति श्लोकाधारण विद्यायाः महत्त्वं लिखत।
जालरेखाचित्रं पूरयत
पूर्णवाक्येन उत्तरत ।
शुकसारिका: केन बध्यन्ते ?
पूर्णवाक्येन उत्तरत ।
रवे: सारथिः कीदृशः अस्ति ?
जालरेखाचित्रं पूरयत ।
माध्यमभाषया उत्तरत ।
‘क्रियासिद्धिः सत्त्वे भवति' इति सूर्यस्य उदाहरणेन स्पष्टीकुरुत ।
एकवाक्येन उत्तरत।
मनुजः किं भिन्द्यात् ?
श्लोकात् लिङ्लकारस्य रूपाणि चित्वा लिखत ।
समानार्थकशब्दान् लिखत ।
शुकः - ______
समानार्थकशब्दान् लिखत ।
नभः - ______
समानार्थकशब्दान् लिखत ।
दन्ती - ______
समानार्थकशब्दान् लिखत ।
शिरः - ______
विरुद्धार्थकशब्दान् लिखत ।
निन्दन्तु x ______
विरुद्धार्थकशब्दान् लिखत।
उपकार × ______
विरुद्धार्थकशब्दान् लिखत ।
अल्पम् x ______
पूर्णवाक्येन उत्तरत ।
का कार्यसाधिका भवति ?
समानार्थकशब्दान् लिखत ।
पथः - ______
पद्य शुद्धे पूर्णे च लिखत।
अल्पानाम ______ दन्तिनः॥
पद्य शुद्धे पूर्णे च लिखत।
घटं भिन्द्यात् ______ भवेत् ॥
एकवाक्येन उत्तरत।
अयं निजः, अयं परः इति केषां गणना?
सत्सङ्गतिः वाचि ______ सिच्चति।
सत्सङ्गतिः ______ दिशति।
सत्सङ्गतिः पापम् ______।
सत्सङ्गतिः चित्तं ______।
'नारी' इत्यर्थम् अमरकोषपङ्क्तिं लिखत।
एकवाक्येन उत्तरत।
महताम् उदारता कस्य दृष्टान्तेन ज्ञायते?
एकवाक्येन उत्तरत।
के व्यसनिनः उक्ताः?
पद्ये शुद्धे पूर्णे च लिखत।
विद्या नाम ______ दैवतम्।।
अन्वयं पूरयत।
अल्पानाम् ______ अपि ______ कार्यसाधिका। यथा ______ आपन्नैः ______ मत्तदन्तिन: बध्यन्ते।
पद्ये शुद्धे पूर्णे च लिखत।
अल्पानाम् ______ मत्तदन्तिन:॥