हिंदी
महाराष्ट्र स्टेट बोर्डएसएससी (मराठी माध्यम) ९ वीं कक्षा

एकवाक्येन उत्तरत। अयं निजः, अयं परः इति केषां गणना? - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

एकवाक्येन उत्तरत।

अयं निजः, अयं परः इति केषां गणना?

एक पंक्ति में उत्तर

उत्तर

अयं निजः, अयं परः इति लघुचेतसां गणना।

shaalaa.com
सूक्तिसुधा।
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 2.07: सूक्तिसुधा। - भाषाभ्यासः [पृष्ठ ४६]

APPEARS IN

बालभारती Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board
अध्याय 2.07 सूक्तिसुधा।
भाषाभ्यासः | Q २. अ) | पृष्ठ ४६
बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
अध्याय 2.09 सूक्तिसुधा।
भाषाभ्यासः | Q २. अ) | पृष्ठ ५७

संबंधित प्रश्न

पद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत । (5 तः 4)

विद्या नाम नरस्य रूपमधिकं प्रच्छनुप्तं धनम्‌
विद्या भोगकरी यशः सुखकरी विद्या गुरूणां गुरः।
विद्या बन्धुजनो विदेशगमने विद्या परं दैवतम्‌
विद्या राजसु पूज्यते न तु धनं विद्याविहीनः पशुः । 

घटं भिन्द्यात् पटं छिन्द्यात्‌ कुर्याद्रासभरोहणम्‌।
येन केन प्रकरेण प्रसिद्धः पुरुषो भवेत्‌। 

यथैव सकला नद्यः प्रविशन्ति महोदधिम्‌
तथा मानवताधर्मं सर्वे धर्माः समाश्रिताः।

(1) पद्यांशं पठित्वा निर्दिष्टे कृती कुरुत। (3 तः 2)

(क) पूर्णवाक्येन उत्तरं लिखत ।  (1)

नरः किं छिन्द्यात्‌?

(ख) विशेषण-विशेष्ययोः मेलनं कुरुत ।   (1)

  अ 
(1)  सर्वे  नद्यः
(2)  सकलाः  पुरुषः
    धर्माः

(ग) पूर्वपदं उत्तरपदं लिखत ।   (1)

  1. पुरुषो भवेत्‌ = ______ + भवेत्‌ ।
  2. कुर्याद्रासभरोहणम्‌ = कूर्यात्‌ + ______ ।

(2) जालरेखायिन्रं पूरयत ।    (2)


पद्ये शुद्धे पूर्णे च लिखत ।

रथस्यैक ____________
____________नोपकरणे ।


पूर्णवाक्येन उत्तरत।
किं राजसु न पूज्यते ?


पूर्णवाक्येन उत्तरत।
कः पशुः एव ?


माध्यमभाषया उत्तरत।

‘विद्या नाम नरस्य’ .... इति श्लोकाधारण विद्यायाः महत्त्वं लिखत।


जालरेखाचित्रं पूरयत


माध्यमभाषया उत्तरत ।
“न्याय्यात्पथः प्रविचलन्ति पदं न धीराः । इति सूक्तिं स्पष्टीकुरुत।


पूर्णवाक्येन उत्तरत ।
शुकसारिका: केन बध्यन्ते ?


पूर्णवाक्येन उत्तरत ।
रवे: रथस्य कति तुरगा: सन्ति ?


पूर्णवाक्येन उत्तरत ।
रवे: सारथिः कीदृशः अस्ति ?


जालरेखाचित्रं पूरयत ।


माध्यमभाषया उत्तरत ।
‘क्रियासिद्धिः सत्त्वे भवति' इति सूर्यस्य उदाहरणेन स्पष्टीकुरुत ।


पूर्णवाक्येन उत्तरत।
साधवः किं न विस्मरन्ति ?


पूर्णवाक्येन उत्तरत।
नारिकेलाः भारं कुत्र वहन्ति ?


 माध्यमभाषया उत्तरत ।
नारिकेला: नराणाम् उपकारं कथं स्मरन्ति ?


समानार्थकशब्दान् लिखत ।
विद्या - ______


समानार्थकशब्दान् लिखत ।
लक्ष्मीः - ______


समानार्थकशब्दान् लिखत ।
शुकः - ______ 


समानार्थकशब्दान् लिखत ।
नभः - ______ 


समानार्थकशब्दान् लिखत ।
दन्ती - ______ 


समानार्थकशब्दान् लिखत ।
रविः - ______


समानार्थकशब्दान् लिखत ।
पटम् - ______ 


समानार्थकशब्दान् लिखत ।
तोयम् - ______ 


विरुद्धार्थकशब्दान् लिखत।

विदेशः × ......


विरुद्धार्थकशब्दान् लिखत ।
साधवः x ______


योग्यं वाच्यपर्यायं चिनुत।

पृथुभूपेन धनुः सज्जीकृतम्‌। 


पूर्णवाक्येन उत्तरत ।
कै: मत्तदन्तिन: बध्यन्ते ?


माध्यमभाषया उत्तरत ।
‘संहतिः कार्यसाधिका’ इति सूक्तिं स्पष्टीकुरुत ।


समानार्थकशब्दान् लिखत ।
तुरगः - ______


समानार्थकशब्दान् लिखत ।
पथः - ______


पद्य शुद्धे पूर्णे च लिखत।

अल्पानाम ______ दन्तिनः॥


पद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत।

निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु
लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम्‌
अदैव वा मरणमस्तु युगान्तरे वा
न्याय्यात्पथः प्रविचलन्ति पदं न धीराः।।

अयं न भक्तो न च पूजको वा
घण्टां स्वयं नादयते तथापि।

धनं जनेभ्यः किल याचतेऽयम्‌
न याचको वा न च निर्धनो वा।।

यत्र विद्वज्जनो नास्ति श्लाघ्यस्तत्राल्पधीरपि।
निरस्तपादमे देशे एरण्डोऽपि द्रुमायते।।

(क) पूर्णवाक्येन उत्तरं लिखत।     1

न्याय्यात्पथः के न विचलन्ति?

(ख) विशोषण-विशेष्ययोः मेलनं कुरुत।      1

  'अ' 'आ'
(1) निरस्तपादपे विद्वज्जनः
(2) श्लाघ्यः देशे
    अल्पधीः

(ग) जालरेखाचित्र पूरयत।       1

(घ) पद्यांशात्‌ २ द्वितीया-विभक्त्यन्तपदे चित्वा लिखत।      1

(च) पूर्वपदं लिखत।     1

(1) अद्यैव = ______ + एव।

(2) याचतेऽयम्‌ =  ______ + अयम्‌।


पद्य शुद्धे पूर्णे च लिखत।

घटं भिन्द्यात्‌ ______ भवेत्‌ ॥


एकवाक्येन उत्तरत।

केषु धनं न विभज्यते?


एकवाक्येन उत्तरत।

सर्वधनप्रधानं किम्‌?


एकवाक्येन उत्तरत।

केषां कृते वसुधा एव कुटुम्बकम्‌ भवति?


एकवाक्येन उत्तरत।

परोपकाराय वृक्षाः किं कुर्वन्ति?


एकवाक्येन उत्तरत।

परोपकाराय नद्यः किं कुर्वन्ति?


एकवाक्येन उत्तरत।

काः परोपकाराय दुहन्ति?


एकवाक्येन उत्तरत।

शरीरं किमर्थम्‌?


सत्सङ्गतिः धियः जाड्यं ______।


सत्सङ्गतिः वाचि ______ सिच्चति।


सत्सङ्गतिः ______ दिशति।


सत्सङ्गतिः पापम्‌  ______।


एकवाक्येन उत्तरत।

देवताः कुत्र रमन्ते?


'नारी' इत्यर्थम्‌ अमरकोषपङ्क्तिं लिखत।


एकवाक्येन उत्तरत।

चातकः पयःकणान्‌ कं याचते?


एकवाक्येन उत्तरत।

जलधरः केवलं चातकस्य तृष्णां शाम्यति उत सम्पूर्णविश्वस्य?


एकवाक्येन उत्तरत।

महताम्‌ उदारता कस्य दृष्टान्तेन ज्ञायते?


एकवाक्येन उत्तरत।

के व्यसनिनः उक्ताः?


कः पण्डितः उच्यते?


पद्ये शुद्धे पूर्णे च लिखत।

विद्या नाम ______ दैवतम्‌।।


पद्ये शुद्धे पूर्णे च लिखत।

अल्पानाम्‌ ______ मत्तदन्तिन:॥


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×