हिंदी

रेखाङ्कितपदानां प्रकृतिप्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं चित्वा लिखत। विरलाः हि तेषाम्‌ उप + दिश्‌ + तृच्‌। - Sanskrit (Elective)

Advertisements
Advertisements

प्रश्न

रेखाङ्कितपदानां प्रकृतिप्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं चित्वा लिखत।

विरलाः हि तेषाम्‌ उप + दिश्‌ + तृच्‌

विकल्प

  • उपदेष्टा 

  • उपदेष्ट्ट

  • उपदेष्टारः 

  • उपदेष्टारौ

MCQ

उत्तर

उपदेष्टारः

shaalaa.com
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2024-2025 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×