Advertisements
Advertisements
प्रश्न
रेखाङ्कितपदानां प्रकृतिप्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं चित्वा लिखत।
विरलाः हि तेषाम् उप + दिश् + तृच्।
विकल्प
उपदेष्टा
उपदेष्ट्ट
उपदेष्टारः
उपदेष्टारौ
MCQ
उत्तर
उपदेष्टारः
shaalaa.com
क्या इस प्रश्न या उत्तर में कोई त्रुटि है?