Advertisements
Advertisements
प्रश्न
रेखाङ्कितपदानां प्रकृतिप्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं चित्वा लिखत।
तव अर्हतः नाभिगमेन तृप्तं मनो नियोगक्रिययोत्सुकं मे।
विकल्प
अर्ह् + शतृ
अर्ह् + त्त्क
अर्ह् + त्त्कवतु
अर्ह् + तृच्
MCQ
उत्तर
अर्ह् + शतृ
shaalaa.com
क्या इस प्रश्न या उत्तर में कोई त्रुटि है?