हिंदी

रेखाङ्कितपदानां प्रकृतिप्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं चित्वा लिखत। तव अर्हतः नाभिगमेन तृप्तं मनो नियोगक्रिययोत्सुकं मे। - Sanskrit (Elective)

Advertisements
Advertisements

प्रश्न

रेखाङ्कितपदानां प्रकृतिप्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं चित्वा लिखत।

तव अर्हतः नाभिगमेन तृप्तं मनो नियोगक्रिययोत्सुकं मे।

विकल्प

  • अर्ह् + शतृ

  • अर्ह् + त्त्क

  • अर्ह् + त्त्कवतु

  • अर्ह् + तृच्

MCQ

उत्तर

अर्ह् + शतृ

shaalaa.com
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2024-2025 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×