Advertisements
Advertisements
प्रश्न
रेखाङ्कितपदानां प्रकृतिप्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं चित्वा लिखत।
तव अर्हतः नाभिगमेन तृप्तं मनो नियोगक्रिययोत्सुकं मे।
पर्याय
अर्ह् + शतृ
अर्ह् + त्त्क
अर्ह् + त्त्कवतु
अर्ह् + तृच्
MCQ
उत्तर
अर्ह् + शतृ
shaalaa.com
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?