Advertisements
Advertisements
Question
रेखाङ्कितपदानां प्रकृतिप्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं चित्वा लिखत।
तव अर्हतः नाभिगमेन तृप्तं मनो नियोगक्रिययोत्सुकं मे।
Options
अर्ह् + शतृ
अर्ह् + त्त्क
अर्ह् + त्त्कवतु
अर्ह् + तृच्
MCQ
Solution
अर्ह् + शतृ
shaalaa.com
Is there an error in this question or solution?