हिंदी

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत- पार्थिवस्य वनगमननिवृत्तिः भविष्यति। - Sanskrit (Core)

Advertisements
Advertisements

प्रश्न

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

पार्थिवस्य वनगमननिवृत्तिः भविष्यति।

एक पंक्ति में उत्तर

उत्तर

कस्य वनगमननिवृत्तिः भविष्यति ?

shaalaa.com
मातुराज्ञा गरीयसी
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 3: मातुराज्ञा गरीयसी - अभ्यासः [पृष्ठ २४]

APPEARS IN

एनसीईआरटी Sanskrit - Bhaswati Class 12
अध्याय 3 मातुराज्ञा गरीयसी
अभ्यासः | Q 3. (घ) | पृष्ठ २४

संबंधित प्रश्न

एकशरौरसंक्षिप्ता का रक्षितव्या?


शरीरे कः प्रहरति?


कैकेय्याः भर्ता केन समः आसीत्‌?


शमस्य अभिषेकः कथं निवृत्तः?


दशरथस्य मोहं श्रुत्वा लक्ष्मणेन रेषेण किम्‌ उक्तम्‌?


रामेण प्रीणि पातकानि कानि उक्तानि?


रमः लक्ष्मणस्य रोषं कथं प्रतिपादयति? 


लक्ष्मणेन किं कर्तुं निश्चयः कृतः?


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

दोषेषु बाह्यम्‌ अनुजं भरतं हनानि।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

शारीरे अरिः प्रहरति। 


अधोलिखितेषु संवादेषु कः कं प्रति कथयति इति लिखत-

संवाद: कः कथयति?   कं प्रति कथयति?
नवनुपतिविमशे नास्ति शङ्का प्रजानाम्‌ ______ ______

अधोलिखितेषु संवादेषु कः कं प्रति कथयति इति लिखत-

संवाद: कः कथयति?   कं प्रति कथयति?
रोदितव्ये काले सौमित्रिणा धनुर्गृहीतम्‌ ______ ______

अधोलिखितेषु संवादेषु कः कं प्रति कथयति इति लिखत-

संवाद: कः कथयति?   कं प्रति कथयति?
'एनामुदिश्य देवतानां प्रणामः क्रियते ______ ______

अधोलिखितेषु संवादेषु कः कं प्रति कथयति इति लिखत-

संवाद: कः कथयति?   कं प्रति कथयति?
एकशरीरसंक्षिप्ता पृथिवी रक्षितव्या। ______ _____

पाठमाश्रित्य 'रामस्य' 'लक्ष्मणस्य' च चारित्रिक वैशिष्ट्यं हिन्दी/अंग्रेजी/संस्कृत भाषया लिखत- 


अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक्‌ कृत्वा लिखत- 

परित्रातव्यः


अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक्‌ कृत्वा लिखत- 

वक्तव्यम् 


अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक्‌ कृत्वा लिखत- 

पुत्रवती


अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक्‌ कृत्वा लिखत- 

विसर्जितः


अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक्‌ कृत्वा लिखत- 

क्षोभितः 


अधोलिखितेषु पदेषु प्रकृति-प्रत्ययौ पृथक्‌ कृत्वा लिखत- 

धारयितुम्


अधोलिखितानां स्वभाषया भावार्थं लिखत-

शरीरेऽरिः प्रहरति हदये स्वजनस्तथा।


अधोलिखितानां स्वभाषया भावार्थं लिखत-

यत्कृते महति क्लेशे राज्ये मे न मनोरथः।


अधोलिखितानां स्वभाषया भावार्थं लिखत-

यदि न सहसे राज्ञो मोहं धनुः स्पृश मा दयाम्‌।


अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

प्रहरति।


अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

भर्ता ।


अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

पार्थिवस्य ।


अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

प्रजानाम् ।


अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

धैर्यसागरः ।


अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

करेणुः ।


अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

गन्तव्यम्।


अधोलिखितपदेषु सन्धिच्छेदः कार्यः 

रक्षितव्येति।


अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

गुणेनात्र ।


अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

शरीरेऽरिः ।


अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

स्वजनस्तथा।


अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

किमप्यभिमतम्।


अधोलिखितानां पदानां संस्कृत-वाक्येषु प्रयोगः करणीयः-

हस्तेनैव 


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

कुलगुरतुप्बरुमहाभागैः गन्धर्वराजाय सूचितम्‌।


अधोलिखितेषु संवादेषु कः कं प्रति कथयति इति लिखत-

संवाद: कः कथयति?   कं प्रति कथयति?
यत्कृते महति क्लेशे राज्ये मे न मनोरथः ______ _______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×