हिंदी
महाराष्ट्र स्टेट बोर्डएसएससी (मराठी माध्यम) ९ वीं कक्षा

रिक्तस्थानं पूरयत। प्रयोगपरिचयं च लिखत। ______ वन्दे मातरम्‌। (अस्मद्‌) - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

रिक्तस्थानं पूरयत। प्रयोगपरिचयं च लिखत। 

______ वन्दे मातरम्‌। (अस्मद्‌)

रिक्त स्थान भरें

उत्तर

अहं वन्दे मातरम्‌।

shaalaa.com
कर्तृवाच्यं कर्मवाच्यं च।
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 4.3: कर्तृवाच्यं कर्मवाच्यं च - जिज्ञासापत्रम्‌ [पृष्ठ ७७]

APPEARS IN

बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
अध्याय 4.3 कर्तृवाच्यं कर्मवाच्यं च
जिज्ञासापत्रम्‌ | Q ६. | पृष्ठ ७७
बालभारती Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board
अध्याय 4.3 कर्तृवाच्यं कर्मवाच्यं च
जिज्ञासापत्रम्‌ | Q ६. | पृष्ठ ६०

संबंधित प्रश्न

रिक्तस्थानं पूरयत। प्रयोगपरिचयं च लिखत। 

______ नृत्यं क्रियते। (अप्सरस्‌) 


रिक्तस्थानं पूरयत। प्रयोगपरिचयं च लिखत। 

सुवर्णा ______ गणयति। (पुष्य)


रिक्तस्थानं पूरयत। प्रयोगपरिचयं च लिखत। 

भक्ताः ईश्वरं ______।


रिक्तस्थानं पूरयत। प्रयोगपरिचयं च लिखत। 

______ चित्रपटः दृश्यते। (अस्मद्‌)


रिक्तस्थानं पूरयत। प्रयोगपरिचयं च लिखत। 

बालकाः फलानि ______। 


रिक्तस्थानं पूरयत। प्रयोगपरिचयं च लिखत। 

राधिकया त्वं ______।


रिक्तस्थानं पूरयत। प्रयोगपरिचयं च लिखत। 

______ रामायणं रच्यते। (वाल्मीकि)


रिक्तस्थानं पूरयत। प्रयोगपरिचयं च लिखत। 

______ जलं पिबसि। (युष्मद्‌)


रिक्तस्थानं पूरयत। प्रयोगपरिचयं च लिखत। 

शिक्षकेण वयम्‌ ______। 


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×