Advertisements
Advertisements
प्रश्न
रिक्तस्थानं पूरयत। प्रयोगपरिचयं च लिखत।
______ वन्दे मातरम्। (अस्मद्)
रिक्त स्थान भरें
उत्तर
अहं वन्दे मातरम्।
shaalaa.com
कर्तृवाच्यं कर्मवाच्यं च।
क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
संबंधित प्रश्न
रिक्तस्थानं पूरयत। प्रयोगपरिचयं च लिखत।
______ नृत्यं क्रियते। (अप्सरस्)
रिक्तस्थानं पूरयत। प्रयोगपरिचयं च लिखत।
सुवर्णा ______ गणयति। (पुष्य)
रिक्तस्थानं पूरयत। प्रयोगपरिचयं च लिखत।
भक्ताः ईश्वरं ______।
रिक्तस्थानं पूरयत। प्रयोगपरिचयं च लिखत।
______ चित्रपटः दृश्यते। (अस्मद्)
रिक्तस्थानं पूरयत। प्रयोगपरिचयं च लिखत।
बालकाः फलानि ______।
रिक्तस्थानं पूरयत। प्रयोगपरिचयं च लिखत।
राधिकया त्वं ______।
रिक्तस्थानं पूरयत। प्रयोगपरिचयं च लिखत।
______ रामायणं रच्यते। (वाल्मीकि)
रिक्तस्थानं पूरयत। प्रयोगपरिचयं च लिखत।
______ जलं पिबसि। (युष्मद्)
रिक्तस्थानं पूरयत। प्रयोगपरिचयं च लिखत।
शिक्षकेण वयम् ______।