Advertisements
Advertisements
प्रश्न
रिक्तस्थानं पूरयत। प्रयोगपरिचयं च लिखत।
राधिकया त्वं ______।
विकल्प
आहूयते
आहूयसे
MCQ
रिक्त स्थान भरें
उत्तर
राधिकया त्वं आहूयसे।
shaalaa.com
कर्तृवाच्यं कर्मवाच्यं च।
क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
APPEARS IN
संबंधित प्रश्न
रिक्तस्थानं पूरयत। प्रयोगपरिचयं च लिखत।
______ नृत्यं क्रियते। (अप्सरस्)
रिक्तस्थानं पूरयत। प्रयोगपरिचयं च लिखत।
सुवर्णा ______ गणयति। (पुष्य)
रिक्तस्थानं पूरयत। प्रयोगपरिचयं च लिखत।
भक्ताः ईश्वरं ______।
रिक्तस्थानं पूरयत। प्रयोगपरिचयं च लिखत।
______ चित्रपटः दृश्यते। (अस्मद्)
रिक्तस्थानं पूरयत। प्रयोगपरिचयं च लिखत।
बालकाः फलानि ______।
रिक्तस्थानं पूरयत। प्रयोगपरिचयं च लिखत।
______ वन्दे मातरम्। (अस्मद्)
रिक्तस्थानं पूरयत। प्रयोगपरिचयं च लिखत।
______ रामायणं रच्यते। (वाल्मीकि)
रिक्तस्थानं पूरयत। प्रयोगपरिचयं च लिखत।
______ जलं पिबसि। (युष्मद्)
रिक्तस्थानं पूरयत। प्रयोगपरिचयं च लिखत।
शिक्षकेण वयम् ______।