हिंदी

समानार्थकशब्दान् लिखत मग्नः - ______ - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

समानार्थकशब्दान् लिखत
मग्नः - ______

एक शब्द/वाक्यांश उत्तर

उत्तर

मग्नः -  रतः, लीनः ।

shaalaa.com
धेनोर्व्याघ्रः पलायते।
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 9: धेनोर्व्याघ्रः पलायते। (गद्यम्) - भाषाभ्यासः [पृष्ठ ५२]

APPEARS IN

बालभारती Sanskrit - Amod 10 Standard SSC Maharashtra State Board
अध्याय 9 धेनोर्व्याघ्रः पलायते। (गद्यम्)
भाषाभ्यासः | Q 3.1 | पृष्ठ ५२

संबंधित प्रश्न

पूर्णवाक्येन उत्तरं लिखत ।
चिमणराव: कस्यां मग्नः?


पूर्णवाक्येन उत्तरं लिखत ।
क्रीडायां कौ व्याघ्रं भल्लूकं च नाटयत:?


पूर्णवाक्येन उत्तरं लिखत ।
महिला केन मूर्च्छिता?


पूर्णवाक्येन उत्तरं लिखत
सर्कसक्रीडायाः प्रारम्भः कदा जात: ?


पूर्णवाक्येन उत्तरं लिखत
कैः आनन्देन तालिकावादनम् आरब्धम् ?


पूर्णवाक्येन उत्तरं लिखत ।
भल्लूकः कुत्र आरूढवान् ?


माध्यमभाषया उत्तरं लिखत ।
सर्कसस्वामी किमर्थं चिमणरावं प्रति आगतः ?


माध्यमभाषया उत्तरं लिखत ।
पशूनां सहभोजनसमये क: हास्यपूर्णः अनवस्थाप्रसङ्गः समुत्पन्नः?


समानार्थकशब्दान् लिखत
गौः - ______


समानार्थकशब्दान् लिखत
व्याघ्रः - ______


समानार्थकशब्दान् लिखत।

सैनिकः - ______


समानार्थकशब्दान् लिखत ।

क्रीडा – ______


समानार्थकशब्दान् लिखत ।
उत्कण्ठा - ______


समानार्थकशब्दान् लिखत
मनुष्यः - ______


समानार्थकशब्दान् लिखत ।
शृङ्गे - ______


समानार्थकशब्दान् लिखत।

दन्ताः = ......।


समानार्थकशब्दान् लिखत
उत्तमाङ्गम् - ______


विरुद्धार्थकशब्दान् लिखत ।
समाप्य x ______


विरुद्धार्थकशब्दान् लिखत ।
विस्मृत्य x ______


विरुद्धार्थकशब्दान् लिखत ।
कृशः x ______


क: कं वदति ?
‘विज्ञापनं कृत्वा प्रवेशपत्राणि अपि विक्रीतानि ।’


क: कं वदति ?
किं धेनुरपि …?’


क: कं वदति ?
‘चायं पातुम् इच्छति किम्?’


पूर्णवाक्येन उत्तरं लिखत ।
प्रेक्षकाः कदा कोलाहलं कृतवन्त: ?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×