Advertisements
Advertisements
प्रश्न
समानार्थकशब्दान् लिखत
मग्नः - ______
उत्तर
मग्नः - रतः, लीनः ।
APPEARS IN
संबंधित प्रश्न
पूर्णवाक्येन उत्तरं लिखत ।
चिमणराव: कस्यां मग्नः?
पूर्णवाक्येन उत्तरं लिखत ।
क्रीडायां कौ व्याघ्रं भल्लूकं च नाटयत:?
पूर्णवाक्येन उत्तरं लिखत ।
महिला केन मूर्च्छिता?
पूर्णवाक्येन उत्तरं लिखत
सर्कसक्रीडायाः प्रारम्भः कदा जात: ?
पूर्णवाक्येन उत्तरं लिखत
कैः आनन्देन तालिकावादनम् आरब्धम् ?
पूर्णवाक्येन उत्तरं लिखत ।
भल्लूकः कुत्र आरूढवान् ?
माध्यमभाषया उत्तरं लिखत ।
सर्कसस्वामी किमर्थं चिमणरावं प्रति आगतः ?
माध्यमभाषया उत्तरं लिखत ।
पशूनां सहभोजनसमये क: हास्यपूर्णः अनवस्थाप्रसङ्गः समुत्पन्नः?
समानार्थकशब्दान् लिखत
गौः - ______
समानार्थकशब्दान् लिखत
व्याघ्रः - ______
समानार्थकशब्दान् लिखत।
सैनिकः - ______
समानार्थकशब्दान् लिखत ।
क्रीडा – ______
समानार्थकशब्दान् लिखत ।
उत्कण्ठा - ______
समानार्थकशब्दान् लिखत
मनुष्यः - ______
समानार्थकशब्दान् लिखत ।
शृङ्गे - ______
समानार्थकशब्दान् लिखत।
दन्ताः = ......।
समानार्थकशब्दान् लिखत
उत्तमाङ्गम् - ______
विरुद्धार्थकशब्दान् लिखत ।
समाप्य x ______
विरुद्धार्थकशब्दान् लिखत ।
विस्मृत्य x ______
विरुद्धार्थकशब्दान् लिखत ।
कृशः x ______
क: कं वदति ?
‘विज्ञापनं कृत्वा प्रवेशपत्राणि अपि विक्रीतानि ।’
क: कं वदति ?
किं धेनुरपि …?’
क: कं वदति ?
‘चायं पातुम् इच्छति किम्?’
पूर्णवाक्येन उत्तरं लिखत ।
प्रेक्षकाः कदा कोलाहलं कृतवन्त: ?