Advertisements
Advertisements
प्रश्न
सन्धिविच्छेदं पूरयत–
कुसुमादपि = ______ + ______
उत्तर
कुसुमादपि = कुसुमाद् + अपि
APPEARS IN
संबंधित प्रश्न
पाठे दत्तानांं पद्यानांं सस्वरवाचनं कुरुत–
अहं वसुंधराम् किम मन्ये?
मम सहजा प्रकृति का अस्ति?
अहं कस्मात् कठिना भारतजनताऽस्मि?
अहं मित्रस्य चक्षुषां किं पश्यन्ती भारतजनताऽस्मि?
भारतजनताऽहम् कै: परिपूता अस्ति?
अहं कुत्र सदा दृश्ये?
समं जगत् कै: कै: मुग्धम् अस्ति?
सन्धिविच्छेदं पूरयत–
विनयोपेता = विनय + ______
सन्धिविच्छेदं पूरयत–
चिनोम्युभयम् = चिनोमि + ______
सन्धिविच्छेदं पूरयत–
नृत्यैर्मुग्घम् = ______ + मुग्घम्
सन्धिविच्छेदं पूरयत–
प्रकृतिरस्ति = प्रकृतिः + ______
सन्धिविच्छेदं पूरयत–
लोकक्रीडासक्ता = लोकक्रीडा + ______
विशेषण-विशेष्य पदानि मेलयत-
विशेषण-पदानि | विशेष्य-पदानि |
सुकुमारा | जगत् |
सहजा | संसारे |
विश्वस्मिन् | भारतजनता |
समम् | प्रकृति |
समस्ते | जगति |
समानार्थकानि पदानि मेलयत–
जगति | नदी |
कुलिशात् | पृथ्वीम् |
प्रक्रुतिः | संसारे |
चक्षुषा | स्वभावः |
तटिनी | व्रजात् |
वसुंधराम् | नेत्रेण |
अहं परिवारस्य चक्षुषा संसारं पश्यामि।
समं जगत् मम काव्यैः मुग्धमस्ति।
अहम् अविवेका भारतजनता अस्मि।
उचितकथानांं समक्षम् (आम्) अनुचितकथनानांं समक्षं च (न) इति लिखत–
अहं वसुंधराम् कुटुम्बं न मन्ये।
अहं विज्ञानधना ज्ञानधना चास्मि।