हिंदी

समानार्थकानि पदानि मेलयत– जगति, कुलिशात्, प्रक्रुतिः, चक्षुषा, तटिनी, वसुंधराम्, नदी, पृथ्वीम्, संसारे, स्वभावः, व्रजात्, वसुंधराम्, नेत्रेण - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

समानार्थकानि पदानि मेलयत–

जगति नदी
कुलिशात् पृथ्वीम्
प्रक्रुतिः संसारे
चक्षुषा स्वभावः
तटिनी व्रजात्
वसुंधराम् नेत्रेण
जोड़ियाँ मिलाइएँ

उत्तर

जगति संसारे
कुलिशात् व्रजात्
कुलिशात् स्वभावः
चक्षुषा नेत्रेण
तटिनी नदी
वसुंधराम् पृथ्वीम्
shaalaa.com
भारतजनताऽहम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 7: भारतजनताऽहम् - अभ्यासः [पृष्ठ ४७]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
अध्याय 7 भारतजनताऽहम्
अभ्यासः | Q 6 | पृष्ठ ४७

संबंधित प्रश्न

अहं वसुंधराम् किम मन्ये?


अहं कस्मात् कठिना भारतजनताऽस्मि?


अहं मित्रस्य चक्षुषां किं पश्यन्ती भारतजनताऽस्मि?


भारतजनताऽहम् कै: परिपूता अस्ति?


समं जगत् कथं मुग्धमस्ति?


अहं किं किं चिनोमि?


अहं कुत्र सदा दृश्ये?


समं जगत् कै: कै: मुग्धम् अस्ति?


सन्धिविच्छेदं पूरयत–

विनयोपेता = विनय + ______


सन्धिविच्छेदं पूरयत–

कुसुमादपि = ______ + ______


सन्धिविच्छेदं पूरयत–

चिनोम्युभयम् = चिनोमि + ______


सन्धिविच्छेदं पूरयत–

नृत्यैर्मुग्घम् = ______ + मुग्घम्


सन्धिविच्छेदं पूरयत–

प्रकृतिरस्ति = प्रकृतिः + ______


विशेषण-विशेष्य पदानि मेलयत-

विशेषण-पदानि विशेष्य-पदानि
सुकुमारा जगत्
सहजा संसारे
विश्वस्मिन् भारतजनता
समम् प्रकृति
समस्ते जगति

अहं परिवारस्य चक्षुषा संसारं पश्यामि।


समं जगत् मम काव्यैः मुग्धमस्ति।


अहम् अविवेका भारतजनता अस्मि।


उचितकथानांं समक्षम् (आम्) अनुचितकथनानांं समक्षं च (न) इति लिखत–

अहं वसुंधराम् कुटुम्बं न मन्ये।


अहं वसुंधराम् कुटुम्बं न मन्ये।


अहं विज्ञानधना ज्ञानधना चास्मि।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×