मराठी

समानार्थकानि पदानि मेलयत– जगति, कुलिशात्, प्रक्रुतिः, चक्षुषा, तटिनी, वसुंधराम्, नदी, पृथ्वीम्, संसारे, स्वभावः, व्रजात्, वसुंधराम्, नेत्रेण - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

समानार्थकानि पदानि मेलयत–

जगति नदी
कुलिशात् पृथ्वीम्
प्रक्रुतिः संसारे
चक्षुषा स्वभावः
तटिनी व्रजात्
वसुंधराम् नेत्रेण
जोड्या लावा/जोड्या जुळवा

उत्तर

जगति संसारे
कुलिशात् व्रजात्
कुलिशात् स्वभावः
चक्षुषा नेत्रेण
तटिनी नदी
वसुंधराम् पृथ्वीम्
shaalaa.com
भारतजनताऽहम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 7: भारतजनताऽहम् - अभ्यासः [पृष्ठ ४७]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
पाठ 7 भारतजनताऽहम्
अभ्यासः | Q 6 | पृष्ठ ४७

संबंधित प्रश्‍न

पाठे दत्तानांं पद्यानांं सस्वरवाचनं कुरुत–


अहं वसुंधराम् किम मन्ये?


मम सहजा प्रकृति का अस्ति?


अहं कस्मात् कठिना भारतजनताऽस्मि?


अहं मित्रस्य चक्षुषां किं पश्यन्ती भारतजनताऽस्मि?


भारतजनताऽहम् कै: परिपूता अस्ति?


समं जगत् कथं मुग्धमस्ति?


अहं किं किं चिनोमि?


अहं कुत्र सदा दृश्ये?


समं जगत् कै: कै: मुग्धम् अस्ति?


सन्धिविच्छेदं पूरयत–

विनयोपेता = विनय + ______


सन्धिविच्छेदं पूरयत–

कुसुमादपि = ______ + ______


सन्धिविच्छेदं पूरयत–

चिनोम्युभयम् = चिनोमि + ______


सन्धिविच्छेदं पूरयत–

नृत्यैर्मुग्घम् = ______ + मुग्घम्


सन्धिविच्छेदं पूरयत–

प्रकृतिरस्ति = प्रकृतिः + ______


विशेषण-विशेष्य पदानि मेलयत-

विशेषण-पदानि विशेष्य-पदानि
सुकुमारा जगत्
सहजा संसारे
विश्वस्मिन् भारतजनता
समम् प्रकृति
समस्ते जगति

अहं परिवारस्य चक्षुषा संसारं पश्यामि।


समं जगत् मम काव्यैः मुग्धमस्ति।


अहम् अविवेका भारतजनता अस्मि।


उचितकथानांं समक्षम् (आम्) अनुचितकथनानांं समक्षं च (न) इति लिखत–

अहं वसुंधराम् कुटुम्बं न मन्ये।


अहं वसुंधराम् कुटुम्बं न मन्ये।


अहं विज्ञानधना ज्ञानधना चास्मि।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×