मराठी

समं जगत् कै: कै: मुग्धम् अस्ति? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

समं जगत् कै: कै: मुग्धम् अस्ति?

एका वाक्यात उत्तर

उत्तर

समं जगत् मम गीतैः, नृत्यैः, काव्यैश्च मुग्धम् अस्ति।

shaalaa.com
भारतजनताऽहम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 7: भारतजनताऽहम् - अभ्यासः [पृष्ठ ४६]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
पाठ 7 भारतजनताऽहम्
अभ्यासः | Q 3.(ङ) | पृष्ठ ४६

संबंधित प्रश्‍न

पाठे दत्तानांं पद्यानांं सस्वरवाचनं कुरुत–


अहं वसुंधराम् किम मन्ये?


मम सहजा प्रकृति का अस्ति?


अहं कस्मात् कठिना भारतजनताऽस्मि?


अहं मित्रस्य चक्षुषां किं पश्यन्ती भारतजनताऽस्मि?


भारतजनताऽहम् कै: परिपूता अस्ति?


अहं किं किं चिनोमि?


अहं कुत्र सदा दृश्ये?


सन्धिविच्छेदं पूरयत–

विनयोपेता = विनय + ______


सन्धिविच्छेदं पूरयत–

कुसुमादपि = ______ + ______


सन्धिविच्छेदं पूरयत–

चिनोम्युभयम् = चिनोमि + ______


सन्धिविच्छेदं पूरयत–

नृत्यैर्मुग्घम् = ______ + मुग्घम्


सन्धिविच्छेदं पूरयत–

प्रकृतिरस्ति = प्रकृतिः + ______


सन्धिविच्छेदं पूरयत–

लोकक्रीडासक्ता = लोकक्रीडा + ______


विशेषण-विशेष्य पदानि मेलयत-

विशेषण-पदानि विशेष्य-पदानि
सुकुमारा जगत्
सहजा संसारे
विश्वस्मिन् भारतजनता
समम् प्रकृति
समस्ते जगति

समानार्थकानि पदानि मेलयत–

जगति नदी
कुलिशात् पृथ्वीम्
प्रक्रुतिः संसारे
चक्षुषा स्वभावः
तटिनी व्रजात्
वसुंधराम् नेत्रेण

अहं परिवारस्य चक्षुषा संसारं पश्यामि।


समं जगत् मम काव्यैः मुग्धमस्ति।


अहम् अविवेका भारतजनता अस्मि।


उचितकथानांं समक्षम् (आम्) अनुचितकथनानांं समक्षं च (न) इति लिखत–

अहं वसुंधराम् कुटुम्बं न मन्ये।


अहं वसुंधराम् कुटुम्बं न मन्ये।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×