मराठी

NCERT solutions for Sanskrit - Ruchira Class 8 chapter 7 - भारतजनताऽहम् [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Ruchira Class 8 chapter 7 - भारतजनताऽहम् - Shaalaa.com
Advertisements

Solutions for Chapter 7: भारतजनताऽहम्

Below listed, you can find solutions for Chapter 7 of CBSE NCERT for Sanskrit - Ruchira Class 8.


अभ्यासः
अभ्यासः [Pages 46 - 48]

NCERT solutions for Sanskrit - Ruchira Class 8 7 भारतजनताऽहम् अभ्यासः [Pages 46 - 48]

अभ्यासः | Q 1 | Page 46

पाठे दत्तानांं पद्यानांं सस्वरवाचनं कुरुत–

प्रश्नानाम् उत्तराणि एकपदेन लिखत–

अभ्यासः | Q 2.(क) | Page 46

अहं वसुंधराम् किम मन्ये?

अभ्यासः | Q 2. (ख) | Page 46

मम सहजा प्रकृति का अस्ति?

अभ्यासः | Q 2.(ग) | Page 46

अहं कस्मात् कठिना भारतजनताऽस्मि?

अभ्यासः | Q 2.(घ) | Page 46

अहं मित्रस्य चक्षुषां किं पश्यन्ती भारतजनताऽस्मि?

प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत–

अभ्यासः | Q 3.(क) | Page 46

भारतजनताऽहम् कै: परिपूता अस्ति?

अभ्यासः | Q 3.(ख) | Page 46

समं जगत् कथं मुग्धमस्ति?

अभ्यासः | Q 3. (ग) | Page 46

अहं किं किं चिनोमि?

अभ्यासः | Q 3. (घ) | Page 46

अहं कुत्र सदा दृश्ये?

अभ्यासः | Q 3.(ङ) | Page 46

समं जगत् कै: कै: मुग्धम् अस्ति?

अभ्यासः | Q 4. (क) | Page 46

सन्धिविच्छेदं पूरयत–

विनयोपेता = विनय + ______

अभ्यासः | Q 4.(ख) | Page 46

सन्धिविच्छेदं पूरयत–

कुसुमादपि = ______ + ______

अभ्यासः | Q 4. (ग) | Page 46

सन्धिविच्छेदं पूरयत–

चिनोम्युभयम् = चिनोमि + ______

अभ्यासः | Q 4.(घ) | Page 46

सन्धिविच्छेदं पूरयत–

नृत्यैर्मुग्घम् = ______ + मुग्घम्

अभ्यासः | Q 4.(ङ) | Page 46

सन्धिविच्छेदं पूरयत–

प्रकृतिरस्ति = प्रकृतिः + ______

अभ्यासः | Q 4. (च) | Page 46

सन्धिविच्छेदं पूरयत–

लोकक्रीडासक्ता = लोकक्रीडा + ______

अभ्यासः | Q 5 | Page 47

विशेषण-विशेष्य पदानि मेलयत-

विशेषण-पदानि विशेष्य-पदानि
सुकुमारा जगत्
सहजा संसारे
विश्वस्मिन् भारतजनता
समम् प्रकृति
समस्ते जगति
अभ्यासः | Q 6 | Page 47

समानार्थकानि पदानि मेलयत–

जगति नदी
कुलिशात् पृथ्वीम्
प्रक्रुतिः संसारे
चक्षुषा स्वभावः
तटिनी व्रजात्
वसुंधराम् नेत्रेण

उचितकथानांं समक्षम् (आम्) अनुचितकथनानांं समक्षं च (न) इति लिखत–

अभ्यासः | Q 7.(क) | Page 48

अहं परिवारस्य चक्षुषा संसारं पश्यामि।

  • आम्

अभ्यासः | Q 7.(ख) | Page 48

समं जगत् मम काव्यैः मुग्धमस्ति।

  • आम्

अभ्यासः | Q 7.(ग) | Page 48

अहम् अविवेका भारतजनता अस्मि।

  • आम्

अभ्यासः | Q 7.(घ) | Page 48

अहं वसुंधराम् कुटुम्बं न मन्ये।

  • आम्

अभ्यासः | Q 7.(ङ) | Page 48

अहं विज्ञानधना ज्ञानधना चास्मि।

  • आम्

Solutions for 7: भारतजनताऽहम्

अभ्यासः
NCERT solutions for Sanskrit - Ruchira Class 8 chapter 7 - भारतजनताऽहम् - Shaalaa.com

NCERT solutions for Sanskrit - Ruchira Class 8 chapter 7 - भारतजनताऽहम्

Shaalaa.com has the CBSE Mathematics Sanskrit - Ruchira Class 8 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Ruchira Class 8 CBSE 7 (भारतजनताऽहम्) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Ruchira Class 8 chapter 7 भारतजनताऽहम् are भारतजनताऽहम्, भारतजनताऽहम्, संस्कृत व्याकरण ( ८ वीं कक्षा).

Using NCERT Sanskrit - Ruchira Class 8 solutions भारतजनताऽहम् exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Ruchira Class 8 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 7, भारतजनताऽहम् Sanskrit - Ruchira Class 8 additional questions for Mathematics Sanskrit - Ruchira Class 8 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×