मराठी

NCERT solutions for Sanskrit - Ruchira Class 8 chapter 3 - डिजीभारतम् [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Ruchira Class 8 chapter 3 - डिजीभारतम् - Shaalaa.com
Advertisements

Solutions for Chapter 3: डिजीभारतम्

Below listed, you can find solutions for Chapter 3 of CBSE NCERT for Sanskrit - Ruchira Class 8.


अभ्यासः
अभ्यासः [Pages 15 - 18]

NCERT solutions for Sanskrit - Ruchira Class 8 3 डिजीभारतम् अभ्यासः [Pages 15 - 18]

अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत-

अभ्यासः | Q 1.(क) | Page 15

कुत्र "डिजिटल इण्डिया" इत्यस्य चर्चा भवति?

अभ्यासः | Q 1.(ख) | Page 15

केन सह मानवस्य आवश्यकता परिवर्तते?

अभ्यासः | Q 1.(ग) | Page 15

आपणे वस्तूनां क्रयसमये केषाम् अनिवार्यता न भविष्यति?

अभ्यासः | Q 1.(घ) | Page 16

कस्मिन् उद्योगे वृक्षाः उपयुज्यन्ते?

अभ्यासः | Q 1.(ङ) | Page 16

अद्य सर्वाणि कार्याणि केन साधितानि भवन्ति?

अधोलिखितान् प्रश्नान् पूर्णवाक्येन उत्तरत-

अभ्यासः | Q 2. (क) | Page 16

प्राचीनकाले विद्या कथं गृह्यते स्म?

अभ्यासः | Q 2.(ख) | Page 16

वृक्षाणां कर्तनं कथं न्यूनतां यास्यति?

अभ्यासः | Q 2.(ग) | Page 16

चिकित्सालये कस्य आवश्यकता अद्य नानुभूयते?

अभ्यासः | Q 2.(घ) | Page 16

वयम् कस्यां दिशि अग्रेसरामः?

अभ्यासः | Q 2.(ङ) | Page 16

वस्त्रपुटके केषाम् आवश्यकता न भविष्यति?

अभ्यासः | Q 3.(क) | Page 16

रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-

भोजपत्रोपरि लेखनम् आरब्धम्।

अभ्यासः | Q 3.(ख) | Page 16

रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-

लेखनार्थम् कर्गदस्य आवश्यकतायाः अनुभूतिः न भविष्यति।

अभ्यासः | Q 3.(ग) | Page 16

रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-

विश्रामगृहेषु कक्षं सुनिश्चितं भवेत्।

अभ्यासः | Q 3.(घ) | Page 16

रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-

सर्वाणि पत्राणि चलदूरभाषयन्त्रे सुरक्षितानि भवन्ति।

अभ्यासः | Q 3.(ङ) | Page 16

रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-

वयम् उपचारार्थम् चिकित्सालयं गच्छामः?

अभ्यासः | Q 4 | Page 16

उदाहरणमनुसृत्य विशेषण विशेष्यमेलनं कुरुत-

विशेषण विशेष्य
(क)  मौखिकम् (1) ज्ञानम्
(ख) मनोगताः (2) उपकारः
(ग) टंकिता (3) काले
(घ) महान् (4) विनिमयः
(ङ) मुद्राविहीनः (5) कार्याणि
अभ्यासः | Q 5.1 | Page 17

अधोलिखितपदयोः सन्धिं कृत्वा लिखत-

पदस्य + अस्य = ______

अभ्यासः | Q 5.2 | Page 17

अधोलिखितपदयोः सन्धिं कृत्वा लिखत-

तालपत्र + उपरि = ______

अभ्यासः | Q 5.3 | Page 17

अधोलिखितपदयोः सन्धिं कृत्वा लिखत-

च + अतिष्ठत = ______

अभ्यासः | Q 5.4 | Page 17

अधोलिखितपदयोः सन्धिं कृत्वा लिखत-

कर्गद + उद्योगे = ______

अभ्यासः | Q 5.5 | Page 17

अधोलिखितपदयोः सन्धिं कृत्वा लिखत-

क्रय + अर्थम् = ______

अभ्यासः | Q 5.6 | Page 17

अधोलिखितपदयोः सन्धिं कृत्वा लिखत-

इति + अनयोः = ______

अभ्यासः | Q 5.7 | Page 17

अधोलिखितपदयोः सन्धिं कृत्वा लिखत-

उपचार + अर्थम् = ______

अभ्यासः | Q 6.(क) | Page 17

उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत–

आवश्यकता - ______

अभ्यासः | Q 6.(ख) | Page 17

उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत–

सामग्री - ______

अभ्यासः | Q 6.(ग) | Page 17

उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत–

पर्यावरण सुरक्षा - ______

अभ्यासः | Q 6.(घ) | Page 17

उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत–

विश्रामगृहम् - ______

अभ्यासः | Q 7.(क) | Page 17

उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत–

______ पुस्तकं देहि। (छात्र)

अभ्यासः | Q 7.(ख) | Page 17

उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत–
अहं ______ वस्त्राणि ददामि। (निर्धन)

अभ्यासः | Q 7.(ग) | Page 17

उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत–

______ पठनं रोचते।(लता)

अभ्यासः | Q 7.(घ) | Page 18

उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत–

रमेशः ______ अलम्।(सुरेश)

अभ्यासः | Q 7. (ङ) | Page 18

उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत–

______ नमः। (अध्यापक)

Solutions for 3: डिजीभारतम्

अभ्यासः
NCERT solutions for Sanskrit - Ruchira Class 8 chapter 3 - डिजीभारतम् - Shaalaa.com

NCERT solutions for Sanskrit - Ruchira Class 8 chapter 3 - डिजीभारतम्

Shaalaa.com has the CBSE Mathematics Sanskrit - Ruchira Class 8 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Ruchira Class 8 CBSE 3 (डिजीभारतम्) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Ruchira Class 8 chapter 3 डिजीभारतम् are डिजीभारतम्, संस्कृत व्याकरण ( ८ वीं कक्षा).

Using NCERT Sanskrit - Ruchira Class 8 solutions डिजीभारतम् exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Ruchira Class 8 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 3, डिजीभारतम् Sanskrit - Ruchira Class 8 additional questions for Mathematics Sanskrit - Ruchira Class 8 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×