मराठी

अधोलिखितपदयोः सन्धिं कृत्वा लिखत- च + अतिष्ठत = ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

अधोलिखितपदयोः सन्धिं कृत्वा लिखत-

च + अतिष्ठत = ______

एक शब्द/वाक्यांश उत्तर

उत्तर

च + अतिष्ठत  = चातिष्ठत

shaalaa.com
डिजीभारतम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 3: डिजीभारतम् - अभ्यासः [पृष्ठ १७]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
पाठ 3 डिजीभारतम्
अभ्यासः | Q 5.3 | पृष्ठ १७

संबंधित प्रश्‍न

कुत्र "डिजिटल इण्डिया" इत्यस्य चर्चा भवति?


आपणे वस्तूनां क्रयसमये केषाम् अनिवार्यता न भविष्यति?


अद्य सर्वाणि कार्याणि केन साधितानि भवन्ति?


प्राचीनकाले विद्या कथं गृह्यते स्म?


वृक्षाणां कर्तनं कथं न्यूनतां यास्यति?


चिकित्सालये कस्य आवश्यकता अद्य नानुभूयते?


वयम् कस्यां दिशि अग्रेसरामः?


वस्त्रपुटके केषाम् आवश्यकता न भविष्यति?


रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-

भोजपत्रोपरि लेखनम् आरब्धम्।


रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-

लेखनार्थम् कर्गदस्य आवश्यकतायाः अनुभूतिः न भविष्यति।


रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-

वयम् उपचारार्थम् चिकित्सालयं गच्छामः?


अधोलिखितपदयोः सन्धिं कृत्वा लिखत-

इति + अनयोः = ______


अधोलिखितपदयोः सन्धिं कृत्वा लिखत-

उपचार + अर्थम् = ______


उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत–

सामग्री - ______


उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत–

पर्यावरण सुरक्षा - ______


उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत–

______ पठनं रोचते।(लता)


उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत–

रमेशः ______ अलम्।(सुरेश)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×