मराठी

उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत– पर्यावर णसुरक्षा - ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत–

पर्यावरण सुरक्षा - ______

एका वाक्यात उत्तर

उत्तर

पर्यावरण सुरक्षा - पर्यावरणसुरक्षायै अस्माभिः जागरूकैः भाव्यम्।

shaalaa.com
डिजीभारतम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 3: डिजीभारतम् - अभ्यासः [पृष्ठ १७]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
पाठ 3 डिजीभारतम्
अभ्यासः | Q 6.(ग) | पृष्ठ १७

संबंधित प्रश्‍न

केन सह मानवस्य आवश्यकता परिवर्तते?


आपणे वस्तूनां क्रयसमये केषाम् अनिवार्यता न भविष्यति?


कस्मिन् उद्योगे वृक्षाः उपयुज्यन्ते?


अद्य सर्वाणि कार्याणि केन साधितानि भवन्ति?


वृक्षाणां कर्तनं कथं न्यूनतां यास्यति?


वयम् कस्यां दिशि अग्रेसरामः?


रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-

भोजपत्रोपरि लेखनम् आरब्धम्।


रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-

विश्रामगृहेषु कक्षं सुनिश्चितं भवेत्।


रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-

सर्वाणि पत्राणि चलदूरभाषयन्त्रे सुरक्षितानि भवन्ति।


उदाहरणमनुसृत्य विशेषण विशेष्यमेलनं कुरुत-

विशेषण विशेष्य
(क)  मौखिकम् (1) ज्ञानम्
(ख) मनोगताः (2) उपकारः
(ग) टंकिता (3) काले
(घ) महान् (4) विनिमयः
(ङ) मुद्राविहीनः (5) कार्याणि

अधोलिखितपदयोः सन्धिं कृत्वा लिखत-

तालपत्र + उपरि = ______


अधोलिखितपदयोः सन्धिं कृत्वा लिखत-

च + अतिष्ठत = ______


अधोलिखितपदयोः सन्धिं कृत्वा लिखत-

उपचार + अर्थम् = ______


उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत–

आवश्यकता - ______


उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत–

सामग्री - ______


उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत–

विश्रामगृहम् - ______


उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत–
अहं ______ वस्त्राणि ददामि। (निर्धन)


उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत–

______ पठनं रोचते।(लता)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×