मराठी

आपणे वस्तूनां क्रयसमये केषाम् अनिवार्यता न भविष्यति? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

आपणे वस्तूनां क्रयसमये केषाम् अनिवार्यता न भविष्यति?

एका वाक्यात उत्तर

उत्तर

रूप्यकाणाम् ।

shaalaa.com
डिजीभारतम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 3: डिजीभारतम् - अभ्यासः [पृष्ठ १५]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
पाठ 3 डिजीभारतम्
अभ्यासः | Q 1.(ग) | पृष्ठ १५

संबंधित प्रश्‍न

कुत्र "डिजिटल इण्डिया" इत्यस्य चर्चा भवति?


कस्मिन् उद्योगे वृक्षाः उपयुज्यन्ते?


अद्य सर्वाणि कार्याणि केन साधितानि भवन्ति?


वस्त्रपुटके केषाम् आवश्यकता न भविष्यति?


रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-

भोजपत्रोपरि लेखनम् आरब्धम्।


उदाहरणमनुसृत्य विशेषण विशेष्यमेलनं कुरुत-

विशेषण विशेष्य
(क)  मौखिकम् (1) ज्ञानम्
(ख) मनोगताः (2) उपकारः
(ग) टंकिता (3) काले
(घ) महान् (4) विनिमयः
(ङ) मुद्राविहीनः (5) कार्याणि

अधोलिखितपदयोः सन्धिं कृत्वा लिखत-

पदस्य + अस्य = ______


अधोलिखितपदयोः सन्धिं कृत्वा लिखत-

तालपत्र + उपरि = ______


अधोलिखितपदयोः सन्धिं कृत्वा लिखत-

च + अतिष्ठत = ______


अधोलिखितपदयोः सन्धिं कृत्वा लिखत-

कर्गद + उद्योगे = ______


अधोलिखितपदयोः सन्धिं कृत्वा लिखत-

क्रय + अर्थम् = ______


अधोलिखितपदयोः सन्धिं कृत्वा लिखत-

इति + अनयोः = ______


उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत–

आवश्यकता - ______


उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत–

सामग्री - ______


उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत–

विश्रामगृहम् - ______


उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत–
अहं ______ वस्त्राणि ददामि। (निर्धन)


उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत–

______ पठनं रोचते।(लता)


उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत–

______ नमः। (अध्यापक)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×