Advertisements
Advertisements
प्रश्न
उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत–
______ नमः। (अध्यापक)
उत्तर
अध्यापकाय नमः।
APPEARS IN
संबंधित प्रश्न
कुत्र "डिजिटल इण्डिया" इत्यस्य चर्चा भवति?
प्राचीनकाले विद्या कथं गृह्यते स्म?
वृक्षाणां कर्तनं कथं न्यूनतां यास्यति?
वयम् कस्यां दिशि अग्रेसरामः?
रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-
भोजपत्रोपरि लेखनम् आरब्धम्।
रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-
सर्वाणि पत्राणि चलदूरभाषयन्त्रे सुरक्षितानि भवन्ति।
रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-
वयम् उपचारार्थम् चिकित्सालयं गच्छामः?
उदाहरणमनुसृत्य विशेषण विशेष्यमेलनं कुरुत-
विशेषण | विशेष्य | ||
(क) | मौखिकम् | (1) | ज्ञानम् |
(ख) | मनोगताः | (2) | उपकारः |
(ग) | टंकिता | (3) | काले |
(घ) | महान् | (4) | विनिमयः |
(ङ) | मुद्राविहीनः | (5) | कार्याणि |
अधोलिखितपदयोः सन्धिं कृत्वा लिखत-
पदस्य + अस्य = ______
अधोलिखितपदयोः सन्धिं कृत्वा लिखत-
तालपत्र + उपरि = ______
अधोलिखितपदयोः सन्धिं कृत्वा लिखत-
च + अतिष्ठत = ______
अधोलिखितपदयोः सन्धिं कृत्वा लिखत-
कर्गद + उद्योगे = ______
अधोलिखितपदयोः सन्धिं कृत्वा लिखत-
इति + अनयोः = ______
उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत–
आवश्यकता - ______
उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत–
पर्यावरण सुरक्षा - ______
उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत–
______ पुस्तकं देहि। (छात्र)
उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत–
रमेशः ______ अलम्।(सुरेश)